पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पैटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १९१

मित्यादि । द्विवचनेनैव लोकविदो यो लोकमितं नाथविदो स्थो नाथमितं गातुविदौ स्थो गातुमित न वा उ वेतन्नियेथे न रिष्यथो देवा इदिष्व आशानां वा नानापाणः पशुभ्यामपीतं रविष्ठां वाशिषार्थी वेपिषायां पलायिषायां समक्षासायां निमेहथः शकृत्कुरुथः, अभयं कृतं सर्वाम्यो मृडतं यत्पशमायुमकृणुत प(पा)शाभ्यां पशून प्रमुञ्चत ओषधे त्रायस्वैनं द्विःस्वधितेः मैनमिति च । यो वामात्मानौ पशुषु प्रविष्टौ यो वितस्थाते, आत्मन्वन्तौ घृतवन्तौ गच्छत, विन्दतं, दृश्हतं, ओषधीः कृतम् । आदित्ये. भ्यश्छागस्य वपाया मेदसः प्रेप्येत्यादि उच्चैरादित्याय। मरुद्भयो गोर्वपाया मेदस इत्यादि उपांशुना : वपामार्जनान्ते वरदानमुक्तं गर्भिण्या पष्टौह्याश्च । पशुपुरोडाशादिवपावत्प्रचारोऽङ्गानां शेषमेकादशिनीवत् । समुद्रं गच्छ स्वाहेत्यादि यात्रा धूमो गच्छतु० पृणेथा स्वाहेत्यादि यूपोपस्थानादि ब्राह्मणभोजनान्तं सतिष्ठते द्विपशुयक्तं कर्म ।... ___ श्वोभते द्वितीयायां सद्यो वा सात्यदूतानां हविमिर्यक्ष्य इत्यादि । सात्यदूतानां हविः रिदमेषां मयि । अमावास्यास्तन्त्रम् । निर्वापणकालेऽश्चिम्यां पूष्णे जुष्टं द्वादशकपालं सरस्वते सत्यवाचे० चळं सवित्रे सत्यप्रसवाय द्वादशकपालम् । अश्विनौ पूषाहव्य५ रक्षध्वं(स्व) सरस्वन्सत्यवाक् । हन्य ५ रक्षध्वं सवितः सत्यप्रसव हत्यमित्यादि प्रधानयागान्तेऽश्विनोः पूष्णोरहमन्नादः प्रजनिषीय प्रजया च पशुभिरिति वा । उत्तरयोरत्नादः । दक्षिणाकाले तु तिसृभिरिषुभिर्युक्तं धनुस्तिसुधन्वं तत्प्रक्षेपाय निर्मिता शुष्कतिः । तदुभयमत्र देयम् । ब्राह्मणतर्पणान्तेयमिष्टिः ॥ १२ ॥ अथ प्रयुना हवींप्युच्यन्ते--

ततः श्वोभूते षड्भिः प्रयुजाꣳ हविर्भिर्यजते ॥ २३ ॥

सात्यदूतानां हविषि समाप्ते ततः परेयुः प्रयुजां हविभिर्यक्ष्य इत्यादि । प्रयुजां हविरिदम् ।

आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । दक्षिणो रथवाहनवाहो दक्षिणा ॥ २४ ॥

निर्वापणकालेऽग्नये जुष्टं ० सोमाय नुष्टं ० सवित्रे जुष्टं ० बृहस्पतये जुलत्वष्टे जुष्टं ० अग्नये वैश्वानराय जुष्टं इत्यादि प्रधानयागान्ते सोमवर्जमन्नादः । दक्षिणाकाले रथस्य वाहनं स्थवाहनमन्यच्छकटं यस्मिशकटे रथस्येषयोरग्रमवस्थाप्यते तस्य रथवाहनस्य शकटस्य वाहको दक्षिणो यो बलीवोऽसौ पूर्वषट्के दातव्य इति भाष्यकृत् । बाह्मणतर्पणान्तेयमिष्टिः सतिष्ठते ॥ २४ ॥ अथोत्तरषदकस्येष्टिमाह -

श्वोभूते षड्भिरुत्तरैः सारस्वतं चरुं निर्वपतीति यथासमाम्नातम् ॥२६॥ तिसृधन्वꣳ शुष्कदृतिर्दण्डमुपान