पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० :... सत्यापाढविरचितं श्रौतसूत्रम्-... | १३ प्रश्नै

अथावेष्टीविधाय द्विपशयुक्त पशुवन्धकर्म विधत्ते -

श्वोभूते द्विपशुना पशुबन्धेन यजेत ॥ २१॥

यस्मिन्दिने दशपेयसमाप्तिस्तस्मिन्नहन्यपराह्ने बेत्यारस्तम्बः । श्वोभूत इति सूत्रकार वचनबलात् । पशुबन्धेन यक्ष्य इत्यादि ॥ २१ ॥

आदित्यां मल्हां गर्भिणीमालभते । मारुतीं पृश्निं पष्ठौहीम् । अश्विभ्यामुपाꣳशु मारुत्या प्रचरति । आश्रुतप्रत्याश्रुते अप्युपाꣳशु भवतः । उच्चैरादित्यायाः ॥ २२॥

अदितिर्देवता यस्याः सेत्यादित्या मल्हा मणिला गलस्तनयुक्तत्यर्थः । पृभिरल्पतनुः श्वेतवर्णा वा । अदिते मित्वेन राष्ट्रत्वं मरुतां च वैश्यत्वमसकृदुक्तं तदेतदाभप्रेत्य प्रशंसति-आदित्यां मल्हां गर्भिणीमालमते. | मारुती पृझिं पष्ठौहीम् । विशं चैवास्मै राष्ट्रं च समीची दधाति ( तैना० १-८-३) इति । पाठप्राप्त क्रम प्रशंसति आदित्यया पूर्वया प्रचरति । मारुत्योत्तराया (ते. बा.१-८-३) इति । आश्रवणस्य - चोदकप्राप्तमुच्चध्वनित्वमादित्ययागेऽनूद्यापवादतुं विधत्ते—उच्चैरादित्याया आश्रावयति । उपाशु मारुत्य (ते. ब्रा० १-८-३) इत्यादि । ..... अथ पद्धतिः-न षड्ढोता पन्विष्ट्यादि उपशयेन सह यूपत्रयच्छेदनमग्निष्ठादिस्वरुद्ध(त्र)यं वेदिकाले यूपैकादशिनीवत् । अग्रेणाऽऽहवनीयमेको दक्षिणासस्थान एकस्तस्माद्रथालमामेकं भवति । एकस्मिन्पक्षे द्वयपक्षे वा तस्मिंस्तयोर्वा भवति प्रयोगः । तदश'मम् । अप्रेणाऽऽहवनीयमेव भवत्येको यूपः । तस्माद्रथाक्षमात्रद्वयंस्योपरत्रयस्य(येन) तृतीयभागेन चतुर्मिः पश्चादित्याद्यगुल्यास्तृतीयभागातिरिक्तेन सप्तनवाधिकसप्तत्यङ्गुल्या संमितेन वेदिमानम् । केचियूपस्यांसयोः स्थितं स्याद्वैकस्य रथाक्षस्योपरद्वयस्य तृतीयभागेन । केचिदर्धागुख्यास्तृतीयभागातिरिक्तक(द्वि)चत्वारिंशदगुल्या समितेन वेदि. मानम् । दशपदोत्तरवेदिरिति केचित् । एकादशिनीप्रकृतित्वात् । चिच्छंन्यामात्रामिच्छन्ति । पात्रप्रयोगे षड्यूपरशना द्वे पशुरशने द्वे कुम्भ्यो द्वे शूले चतस्रो वपाश्रपणी(ण्यो) दर्भयुगलौ यूपकाल एकादशिनीवत् । यूपद्वयस्योच्छ्यणं रथाक्षमात्रो यूपान्तराल उपशयनिधानं चैकादशिनीवत् । द्वाभ्यां रशनाभ्यां परिव्ययणं पशुभ्यामेहीति केचित् । मल्हा मणिला मांसपिण्डद्वयं यस्या ग्रीवायाः सा. मल्हा । पृश्नि: पष्ठीही च गर्भिणी चोपद(श)य उपाकरोति । उपशय आखुनिर्देशः । पञ्चहोमे च द्विवचनेनोहः । निष्क्रीते इमे यज्ञियभागमिताम् । सुवर्ग यातम् । उपाकृते शशमाने | अपीताम् । सा ते द्विवचनेन । तेषां ये वबाते(बिरे) ते स्वराडमायुं कृण्वन्तु संज्ञपयत । स्वर्विदौ स्थः स्वरित