पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटल: 1 महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्यास्यासमेतम्। १८७ ।

योऽयं राजसूये सोमयागस्तास्मिनुपरि( दि)ष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां प्रयाणाममुष्ठानमनेन वाक्येन चोद्यते । ततो वाक्यात्सौम्यादीन्युपसदामङ्गनीति प्राप्ते अमः-उपसदामिति षष्ठयाः कालवाचिना पुरस्तादिति शब्देनान्वयात्सौम्यादीनां काल. विशेषसंबन्धपरमिदं वाक्यं नत्वङ्गाङ्गिभाषपरम् । ततो न करायन सौम्यादिकं किस्वनुमत्यादिवरप्रधानम् ॥ अग्नेय पद्धतिः-वारुणेनेष्ट्वा तदहरेव द्वादश्यामपराहणे दशपेयेन यक्ष्य इत्यादि । प्रथमोपसदि तदहरेव वरणभेदपक्षे भार्गवं होतारमस्मिन् वृणीते, न सप्तहोता, न सोमपरिवेषणम् । दीक्षणीयां विधाय वपनं कृत्वाऽऽपो अस्मानिति स्नानादि, अपोऽभातीत्यन्ते तस्मिन्स्थाने द्वादशपुण्डरीकस्रनं प्रतिमुञ्चते । शरीरे द्वादशपद्ममालामाबध्नाति, न मन्त्रे. गैवेति लिङ्गात् । अथास्मै सौममहतमित्यादिसनीहारप्रस्थापनान्तान्गृहीतान्पांसूत्रेधा विभज्य तत्सा गृहेषु निदधाति । देव सूर्येत्यादि प्रजाभ्यस्त्वेत्यन्तं लुप्यते । पूर्वमेव क्रीत ( तानि ) पुरोहितग्रहाऽऽन( गृहग )तसोमफलान्याहृत्य क्षोमेण वाससोपसंगृह्ये. त्यादिविलंसनान्तं कृत्वा सोमविक्रायणे प्रदाय वत्सनरी पुनस्तूष्णीमेव ददाति । अस्मे ज्योति० स्वजा असीत्यादयोऽपोर्तुते, न स्वान भ्राजः । तूष्णीमुष्णीषदण्डयोः प्रदान मैत्रावरुणाय, मित्रो न एहीत्याद्यच्छिद्रपन्न इत्यन्तो लुप्यते । वनेषु व्यन्तरिक्षामित्युष्णीपबन्धनं कर्तव्यम् । हस्तेन राक्षे नयनमा प्राग्वशात् प्राग्वंशसमीपे यत्र कुत्रापि(बचित्) सोमफले( ल )के स्थापयित्वाऽऽतिथ्येन प्रचरति । आतिथ्याया हविष्कृदन्तं कृत्वा, उर्वन्तरिक्षमिति प्रबनति प्रतिप्रस्थाता पूर्व प्रतिपद्यत इत्याद्यातिथ्यया प्रचर्य मदन्तीभिर्निनान्ते सौम्यस्य कर्माऽऽस्तीर्णपक्ष उपसादनम् । उपसदां प्रस्तरवर्हिरेव परिधयश्च सोमाय : श्यामाकश्चरुः, बभ्रुदक्षिणा । पौर्वाहिकीभ्यां प्रवर्योपसद्भया प्रचर्य तदहरेवाऽऽपराह्नि'कीया प्रवर्योपसद्भयां प्रचर्य विरमति । त्रयोदश्यां श्वोभूते पौवाहिकीभ्यां प्रचर्य “सुब्रह्मण्यान्तेऽन्तरा त्वाष्ट्रमष्टाकपालं. शुण्ठो दक्षिणा । ततो यूपाहुत्यादि । ततः श्वोभूते चतुर्दश्यां पौर्वाहाणिकीभ्यां प्रचर्य तदानीमेवाऽऽपराणिकीभ्यां प्रचर्य वैष्णवं त्रिकपालं वामनो दक्षिणा, ब्राह्मणभोजनान्तेयमेवेष्टिराज्येडान्तेति भाप्यकृत् ॥ ७ ॥

तासामौपसदं बहिः( र्हिः ) परिधयश्चार्थꣳ साधयन्ति ॥ ८ ॥

तासामिष्टीनामौपसदं तन्त्र बहिः पृथक्तन्त्रत्वात्कृत्स्नोष्टिचोदनाच्च परिध्यादयोऽर्था: साधयन्ति संगृह्णन्तीत्यर्थः ॥ ८ ॥

सप्तदशो दशपेयोऽग्निष्टोमः । सारस्वतीर्वसतीवरीः ॥९॥

प्रवर्णोद्वासनादि । वसतीवरीग्रहणकाले यदा सरस्वतीनदीसमीपे देवयननं तदा तत्र वसतीवरीः । अन्यथा तज्जलमाहृत्य बहुयाजी कुम्भ्यस्त( म्भीस्थं ) कृत्वा गृह्णाति ।