पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटेलः) महादेवशास्त्रिसंकलितपयोगचन्द्रिकान्याख्यासमेतम् । १८५

पशुपुरोडाशं नैवारं चतुष्पद्याः मनाया निर्बपति । चतुष्पद्याः सूनाया यस्या मांसं छिद्यते विक्रयार्थम् । तस्यां नीवारेभ्यः पशुपुरोडाशस्य निर्वाप: । एवं पशुपुरोडाशं निरुप्याष्टौ देवसुवां हवींषि राज्ञो निवपनादि । शेषं पूर्ववत् । एवमभिपेचनीयः समाप्यते ।।४८ ॥ इति सत्वाषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां त्रयोदशनने षष्ठः पटलः ।

13.7 अथ त्रयोदशप्रश्ने सप्तमः पटलः ।

अथ संसृपां हवींषि देशसंख्याकानि विधीयन्ते--

श्वोभूते सप्तभिः सꣳसृपाꣳ हविर्भिरन्वहं यजते। आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । पूर्वं पूर्वं देवयजनमध्यवस्यति । यत्राऽऽहवनीयः पूर्वः स्यात्तत्रापरस्या गार्हपत्यः सप्तम्या इष्टेः प्राग्वꣳश आहवनीयो बहिर्गार्हपत्यः ॥ १॥

सम्यक्सृप्यते प्राप्यते वीर्यमांभिरस यादिभिर्देवताभिरिति संसपो देवतास्तासां हवींध्यपि तन्नामकानि । तान्येतानि हवींषि प्रशंसति- वरुणरय सुषु वाणस्य दशधेन्द्रियं वीर्य परापतत् । तत्समृदिरनुसमसर्पत् । तत्ससृपा ससृत्वम् । अग्निना देवेन प्रथमेऽहन्ननु प्रायुक्त' (ते. ब्रा० १- (-१) इत्यादि । स वरुणः प्रथमेऽहनि देवेन द्योतनात्मकेनाग्निना - सहाष्टाकपालं प्रायुक्ताऽऽग्नेयमष्टाकपालं निरपदित्यर्थः । द्वितीयेऽहनि वायूपया . सरवत्या चरुं निरवपत् । तृतीये प्रसवकारणेन सवित्रा सह द्वादशकपालं निवपत् । चतुर्थे पशुभिरुपलक्षितेन पूणा सह चरुं निरपपत् । पञ्चमे ब्राह्मणाभिमानिना. बृहस्पतिना सह चरुं निरवपत् । षष्ठे द्योतनात्मकेनेन्द्रेण सहकादशकपालं निरवत् । सप्तमे स्वकीयदेवतारूपेणातीतकल्पगतवरुणेन सह दशकपालं निरवपत् । अष्टमे : राज्ञा यजमानेन सोमेन सह चरं निरवपत् । नवमे रूपवता स्वष्टा सहाष्टाकपालं निरवपत् । दशमे यज्ञरूपेण विष्णुना सह त्रिकपालं निरुप्य तदिन्द्रियमाशोत् । यदि यजमानस्यापि संसपो यागा भवेयुस्तदाऽसौ यजमान इन्द्रियसामर्थ्य प्राप्नोतीति ब्राह्मणार्थः । उत्पत्तिविधिभिर्विहितानां संसृपामनेनार्थवादेन भिन्नदिनानुष्ठानविधिरुन्नेयः । पञ्चामागामिनो दशपेयस्य देवयजनस्य पश्चात्संसूपां हविषा. मुत्तमायामिष्टेराहवनीयायतनं दशपेय । प्राग्वशे गार्हपत्यस्थाने यथा स्यादेवं पश्चाद्दा

१ सप्त वा।