पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४५ सत्यापादविरचितं श्रौतसूत्रम् (३३ प्रश्न

राजा पुरोहिताय पुरोहितः प्रतिहिताय प्रतिहितो रनिभ्यो रनिनामनियमोऽन्ततोऽ' क्षावापाय प्रयच्छति ॥ २७ ॥

तेन स स्फ्येनाधिदेवनमुद्धत्य तिस्रः पञ्चाशतः पञ्च वा पञ्चाशतोऽक्षान्निवपति ॥ २८ ॥ उद्भिन्नꣳ राज्ञ इति ततश्चतुरोऽक्षान्निरूहꣳश्चतुःशतानपिसज्य पष्ठौहीं विदीव्यन्ति ॥ २९ ॥ ब्राह्मणो राजन्यो वैश्यः शूद्र इत्योदनमधिपर्णं विजित्य दिशोऽभ्ययꣳ राजाऽभूदिति पञ्चाक्षान्यजमानाय प्रयच्छति ॥ १३.६.३० ॥


अक्षावापस्तेन स्क्येनाधिदेवनं द्यूतस्थान तस्मिन्मण्डप उद्धत्याक्षान्निवपेत् । अक्षा, सावर्णा अनियसपरिमाणाः परःशता भवन्ति । शताधिकास्तेषां चतुरो निष्कृपारिमाणा। आतुरधिकमाना अवरसंज्ञकाश्चतुरश्रास्त्रिकोणाकारा धनुरोकारा वृत्ताकारसः । ब्राह्मणा दयो द्यूतकर्मण्यभियुक्ताः पष्टीही मनापणत्वेन निधाय. मम कर्णयोः, मम विषाणस्य, मम खुरस्य, मम पुच्छस्य, इत्यहिंसन्तो मनसा कृत्वा विदीच्यन्ते (न्ति) विदेवनं कुर्व. न्तीत्यर्थः । ओदनमुब्रुवत. इति चाग्न्याधेयवत् । तया... विनितया पष्ठोहीमो(लौ दनं कुर्वन्तीत्यर्थः । एवं विदेवनप्रकारो ब्राह्मणांश्चतुरो वर्णानित्योदनमधिपणं विजित्य राजा पश्चाद्गृह्णाति । ब्राह्मणश्चतुरश्राद्ाति । राजन्यस्त्रिकोणात् । वैश्यो धनुराकारात् । शुदो वृत्ताकारात् । एवं गृहीत्वाऽनियतपरिमाणाक्षाणां कतिपयाक्षानादाय निवपति । चतुरचतुरो विमजेत् । यदाऽविभक्ते तदाऽपि चतु(त्या)रो भवति(न्ति)। दिशोऽभ्यय राजोऽभूदिति पश्चाक्षानराज्ञे प्रयच्छतीत्यर्थः ॥ २८ ॥ २९ ॥ ३० ॥

तानपिसृज्य मङ्गल्यनाम्नो (म्न आ)ह्वयति सुश्लोकाँ ३ इति संग्रहीतारꣳ सुमङ्गलाँ३ इति भागदुगꣳ सत्यराजा३निति क्षत्तारम् । तानाहूय ब्रह्मणे क्षेत्रं ददाति ॥ ३१ ॥ यत्कामयते ब्रह्मा त उपद्रष्टारः ॥ ३२ ॥

अथ मङ्गल्यनान्नो राजाऽऽह्वयति वक्ष्यमाणान्पुरुषान्सु-श्लोकाँ ३इत्यादिक्षत्तारमित्यतानाहूय चतुष्पाक्षेत्रं ब्रह्मणे ददाति । मङ्गल्यनामानो दीयमानस्य क्षेत्रोऽ(बस्यो)पद्रष्टारो भवन्ति चतुष्पाक्षेत्रं चत्वारः पादा अस्येति । अथवा चतुभिर्बलीवर्दैः सह क्षेत्रं ब्रह्मणे ददाति ॥ ३९ ॥ ३२ ॥

यां कामयेत भार्यामस्यै प्रजा राष्ट्रꣳ स्यादिति तस्या औपासने प्रतिहितमन्वारम्भयित्वा

१ चतुरतमानाः मानशब्दो गुञ्जादिषु व्यवहरियत इति गम्यते ।