पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ई पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्यापासमेतम् । ।

मा त्वा हिꣳसीदित्यारोहति ॥ २१॥

उपविशति ॥ २१ ॥

मा त्वा हिꣳसीन्मा मा हिꣳसीदित्यारोहन्तमभिमन्त्रयते ॥ २२ ॥

गतम् ॥ २२ ॥

निषसाद धृतव्रत इत्यासीनो जपति ॥ २३ ॥

उपविष्टमभिमन्त्रयतेऽध्वर्युः ॥ १३ ॥

अग्नये गृहपतये स्वाहेति स्रुवेण गार्हपत्ये रथविमोचनीयानि हुत्वा हꣳसः शुचिषदिति सह संग्रहीत्रा रथवाहने रथमादधाति ॥२४ ॥

अग्नये. गृहपतये स्वाहेति चतुर्भिर्मरुतामोजसे स्वाहा, इत्यन्त स्थविमीयमीयं जुहोति । हसः शुचिपदिति मन्त्रेणाश्वस्य प्रग्नहं सम्यगृह्णातीति संग्रहीती सर चाहने प्रष्टियाहिनं रथं स्थापयति । एतदन्तं यजमान उद्यतबाहुंभवेदित्येके ॥ २५

आहिते संग्रहीताऽवरोहति ऋत्विज़ोऽनश्व(रत्निनश्च) राजानं पर्युपविशन्ते समुपविष्टेषु ब्रह्मा३नित्यध्वर्युं यजमान आमन्त्रयते । त्वꣳ राजन्ब्रह्माऽसि सविताऽसि सत्यसव इति प्रत्याहैवँ होतारं ब्रह्माणमुद्गातारं वाऽऽमन्त्रयते । उत्तरेणोत्तरेण मन्त्रेण प्रत्याहुः ॥ २५ ॥

राजानं प्रत्यू(परित ऋत्विजोऽध्ववादयो रत्निनश्च पूर्वोक्ता उपविशति । पुरस्ता, दध्वर्युः । दक्षिणातो ब्रह्मा । पश्चाद्धोता | उत्तरत उद्गातेति । सनिनामनियमः । उप. विष्टेषु सर्वेषु यजमानोऽध्वर्युब्रह्मानित्यामन्त्रयते । त्व५ राजन्ब्रह्माऽसि सविताऽसि सत्यसव इति प्रत्याह । एवं ब्रह्माणं प्रति ब्रह्मानित्याह त्व राजब्रह्माऽसीन्द्रोऽसि सत्यौजा इति प्रत्याह, एवं होतारं मित्रोऽसीति । उदातारं वरुणोऽसीति ॥ २५ ॥

इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति स्फ्यं ब्रह्माऽथ राज्ञे प्रयच्छति । अध्वर्युः प्रयच्छतीत्येकेषाम्॥२६॥

ध्येत्यन्तः । ब्रह्मा प्राकृतं स्पयं राज्ञे प्रयच्छति ॥ २६ ॥

एष वज्रोऽसि वाजसातमः ॥ ( ख०१८ ) ॥ तेन मे रध्येति वा राजा पुरोहिताय। पुरोहितः प्रतिहिताय । प्रतिहितो रत्निभ्यस्तमवरपरꣳ संप्रयच्छन्ति । अन्ततोऽक्षावापाय प्रयच्छति ॥ २७ ॥