पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० . . सन्यापाढविरचितं श्रौतसूत्रम् च । १३ प्रो

मध्ये सौवर्णमेके समामनन्ति ॥ १२ ॥

स्पष्टोऽर्थः ॥ १२॥

मित्रोऽसीति दक्षिणं बाहुमुपावहरते । वरुणोऽसीति सव्यम् । एतद्वा विपरीतम् ॥ १३॥

मित्रोऽसि वरुणोऽसीति च दाक्षिणं सव्यं च वाहु मुपावहरते यजमानः ॥११॥

समहं विश्वैर्देवैरिति वैश्वदेव्यामामिक्षायाꣳ हस्तावुपावहरते । अत्रैते हिरण्ये ददाति सौवर्णꣳ राजतं च मणिम् ॥ १४ ॥

वैश्वदेव्यामामिक्षायां हस्तौ दक्षिणोत्तरावुपावहस्तेः मनमानः । १७ ॥

नमो मात्रे पृथिव्या इत्यवरोहन्पृथिवीमवेक्षते ॥ (ख०१७) ॥ पशूनां मन्युरसि तवेष मे मन्युर्भूयादिति वाराही उपानहावध्यवरोहति ॥१५॥

पृथिव्यवेक्षणमुत्तरकर्मार्थम् । वराहचर्ममय्याधुपानही प्रत्यवरोहति ॥ १५ ॥

प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां मुखं विमृष्टे ॥ १६ ॥

यजमानसंस्कारार्थम् ॥ १६ ।।

अग्रेणाऽऽग्नीध्रं चतुरवस्ता(स्रा)वं खरं विमितं विमिन्वन्ति । दक्षिणत उपचारं क्षत्रस्य नाभिरसीति तस्मिन्खादिरीमासन्दीं प्रतिष्ठापयति । क्षत्त्रस्य योनिरसीति तस्यां कृत्त्यधीवासमास्तृणाति ॥ १७ ॥

आग्नीधागारस्यः पुरस्ताच्चतुरवस्ता(स्ना)वं चतुष्टयनाडिक "चतुर्धारकमिति केचित् । अन्यस्मिन्स्थाने विमितं खरं विमिन्वन्ति हर्म्य स्थापयन्तीत्यर्थः । दक्षिणत उपचार संचार क्षत्रस्य नाभिरिति तस्मिन्यथोत्तलक्षणामासन्दी प्रतिष्ठाप्य क्षत्रस्य योनिरीति तस्यामासन्यां कृत्त्यधीवाचं चर्मपटश्चा(टं चाऽs)स्तृणाति प्रसारयतीत्यर्थः ॥१७॥

अवनह्यति हनि विशि मा दृꣳहेत्यवनह्यति ॥ १८ ॥

अवनह्यति बध्नाति आसन्दीपादेषु ॥ १४॥

स्योनाऽसीत्यासीदति ॥ १९॥

यजमानः ॥ १९ ॥

स्योनामासीद सुषदामासीदेति सीदन्तमभिमन्त्रयते ॥ १३.६.२० ॥

गतम् ॥२०॥