पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः) महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १७१ .

मृहे दशपेयाथै निर्दधाति । म प्रवृञ्जनं, उक्थ्यत्वात् । पञ्चदश च्छदीपि । वपायागादि वसतीवरीग्रहणान्तं पूर्ववत्सर्वं कर्तव्यम् ॥ २ ॥ देवसुवा हवींषि विधित्सुस्तेषामग्नीषोमीयपशुपुरोडाशानन्तरमावित्वं वक्तुमाह---

अग्नीषोमीयपशुपुरोडाशं निरुप्य देवसुवाँ हवीꣳष्यनुनिर्वपत्यग्नये गृहपतय इति यथासमाम्नातम् । पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ ३॥

अग्नीषोमीयपशुपुरोडाशधागे तो(गान्त) निरुप्याष्टो देवसुवां हवींप्यनुनिर्वपति समान तु स्विष्टकृदिडम् । अचास उपवसथ इति वाजसनेयश्रुतेः । उपवसथः सुत्यादिवसात्पूर्वमहः । अग्नीषोमीयं पशुपुरोडाशं निरुप्य तदनु देवसुवां वींषि निर्वपेत् । सुवन्त्यनुजानन्तीति सुवो देवाश्च ते सुवश्चेति देवमुवस्तेषाम् ; देवस्वाम् । 'ओ: सुपि' (पासू-४-८२) इति रणादेशः । प्रसवितृत्वं चैपामाम्नायते-- 'देवसुवामतानि वीरवि भवन्ति । एतावन्तो वे देवाना५ सवाः । त एवास्मै सवान्प्रयच्छन्ति । नएन सुबन्ते (ले० प्रा० १-७-४) इति ॥ ३ ॥

पुरस्तात्स्विष्टकृतः सविता त्वा प्रसवानाꣳ सुवतामिति यजमानस्य हस्तं वेदयत्येष वः कुरवो राजेति । यदि कौरव्यः । एष वः पञ्चाला राजेति यद्यु वै पाञ्चालः । एष वो भरता राजेति का कुरुपञ्चालानेष ते जनता राजेत्यन्यान्राज्ञः । सोमोऽस्माकं ब्राह्मणानाꣳ राजेत्युक्तः ॥ ४॥

पशुपुरोडाशस्विष्टकृतः पुरस्तात्सविता त्वा प्रसवाना सुवतां महते जानराज्यायेति ब्रह्मा यजमानस्य इस्तं गृह्णाति । अध्व! रनिभ्यो जानपदेभ्यः प्रकाशयति एष वो भरता राजेत्यन्तेन तेम्यो जनपदेभ्यः, तेषां चेद्राजा राजसूययाजी, इति । एष वः । कुरवो राजेति यदि कौरव्यः, कुरुभ्यो जानपद्देभ्यस्तेषां चेदाजा । एष वः पश्चाला राजेति पाश्चालेभ्यो जानपदेभ्यः । एष वः कुरुपाञ्चाला राजेति कुरुपाञ्चालेभ्यः । उभयेषां चेद्राजा । शबरादन्यतरण कुरुवर्गतया (वर्गेण) पञ्चाला इति । उक्तेभ्योऽन्येषामेष वो भरता राजेत्यापस्तम्बः । सोमोऽस्माकं ब्राह्मणाना राजेति ब्रह्मा जपति ॥ ४ ॥

प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां यजमानो मुखं विमृष्टे ॥ ५॥