पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

माहिप्याज्जातः । वर्षासु रथकारस्येत्युदाहृतम् । तयोः साधारणमेकस्य गृहं गत्वा: वैष्णवं त्रिकपालं ० सर्वायसानि सर्वलोहमयानि पानाणि दक्षिणा ददाति ॥ ८ ॥

सेनान्यो गृहे समवनीयाऽऽग्नेयमष्टाकपालं निर्वपतीति हिरण्यं दक्षिणा ॥ ९ ॥

श्वोभूते सेनान्यो गृहे गत्वाऽऽयमष्टाकपालं० हिरण्यं दक्षिणा श्वोभूते संकल्पादि सूतः सारथिः, ब्राह्मण्यां क्षत्रियाज्जात इति । तस्य गृहे वारुणं दशकपालं. महानिरष्टः पीडि. तवृषणो दक्षिणा । श्वोभते ग्रामण्यो गृहे ग्रामं नयतीति ग्रामणीः । वैश्यानां महत्तरस्तस्य गहे संकल्पादि। मारुतेष्टचा यक्ष्ये मारुत५ सप्तकपालं पृश्निः शुक्लः । अल्पतनुरित्यन्ये । श्वोभूते पूर्ववत्संकल्पादिः । क्षत्ता नाम यष्टिहस्तोऽन्तःपुराध्यक्षः सर्वेषां नियन्ता प्रतिहारापरपर्यायः । मन्त्री न्त्रि)दतो वा । क्षत्रियायां शूद्राज्जातः क्षत्ता, इत्यादि तस्य गृहे सावित्रं द्वादशकपालं.. संकीर्णवर्ण उपध्वस्तो दक्षिणा । श्वोभते संकल्पादि। संग्रहीता नाम रथयोजयिता । संग्रहीता धनसंग्रहकर्ता कोशाध्यक्षो वेति । तस्य गृह आश्विनेष्टया यक्ष्ये । आश्विनं द्विकपालं. सवात्यो समानमातरौ वत्सावेको दरावित्यर्थः । श्वोभुते संकल्पादि । पौष्ण्येष्ट्या यक्ष्ये । यो... राज्ञः प्राप्त षष्ठं भाग प्रजाभ्यो गृह्णाति स भागदुधः । तस्य गृहे पौष्णं चरुं० श्यामा गौर्दक्षिणा ॥ ९ ॥

रौद्रं गावीधुकं चरुमक्षावापस्य गृहे शबल उद्वारो दक्षिणा । अर्वापाराव(सिर्वालावृ)तः केसरपाशा वा गोव्युच्छती(नी)रज्जुः ॥ १३.४.१० ॥

श्वोभूते संकल्पादि । अक्षावापो द्यूतकारस्तस्य गृहे गावीधुकोऽरण्यगोधूमनिष्पन्नः । रौद्रं गावीधुकं चरुं० । शबलश्चित्रवर्णः । उद्धारो दीर्घषुच्छः । गोविकर्तस्य वार्तु) । केसरपाशामिधानी दक्षिणा। कृपणो वालाभिवीतः शबलो वा । त्रिवत्स इति विज्ञायते। असिर्वालावृतो वानी वालपतिग्रथिता गोव्युच्छनी(वरासी)दामतृषा शबलो वा वत्सतरः। अश्वः शोणकर्ण इत्येक इत्यापस्तम्बीये दक्षिणाविशेषा विहिताः । केचित्तु-अक्षावापो नामाक्षाणां क्षेप्ता, अक्षगोप्ता वा द्यूतकारः । गोव्युच्छनी रज्जुर्मगयासहायभूता । गोहिंसको व्याधः । तयोरुभयोर्गुहेभ्यो गवीधुका आ(ना)रण्यगोधूमान्संभृत्य ते रुद्रदेवत्यं चरं यजमानस्य गृहे निपेत् , इति ब्याचक्षते ॥ १० ॥ अथ दूतगृहे कर्तव्यमाज्यहोमरूपं रत्निहविविधत्ते --

अध्वने स्वाहेति पालाकलस्य गृहे जुहोति ॥ ११ ॥ अनृतदूतं ब्रुवते । धनुर्वेत्रवीतं दक्षिणा ॥ १२ ॥