पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १६३

हविः । पौर्णमासतन्त्रम् । अग्नीषोमाभ्यां ० इन्द्रासोमाभ्यां • सोमाय जुष्टं० श्यामाकचरुर्बभुर्दक्षिणा । कपिला गौः । तदानीमेव पूर्ववत्संकरादि । सोमापूषभ्यां जुष्टं इन्द्रापूषभ्यां जुष्टं . पूणे जुष्टं ० उत्करे त्रिनिनीय यथाभागं व्यावर्तध्वं पूष्णे जुष्टमधिवपामि संवपामि चरुद्धय( त्रय )मधिश्रित्य पौण पिण्ड स्थाल्या क्षिपति । श्यामो गौर्दक्षिणा । तदानीमेव संकल्पादि, अग्निर्वैश्वानरेण रक्ष्ये, अग्नये वैश्वानराय जुष्टं • हिरण्यं दक्षिणा । तदानीमेव संकल्प्य वरुणेष्ट्या यक्ष्ये वरुणाय जुष्टं प्रादेशप्रमाणा स्थाली उर्वत्वे तिर्यक्त्वे च, अश्वो दक्षिणा, प्रतिग्रहमन्त्रे वरुणायाश्वमित्याम्नातत्वादश्वस्य वारुणत्वं वारुणो हि देवतयाऽश्वः समृद्ध्यै (ते. ब्रा० १-७-२) इत्यत्र द्रष्टव्यम् । ननु सर्वत्रैकफलसाधनानामनेकेषां कर्मणां फले साहित्यावगमेऽपि देशकालकर्तभेदे प्रयोगभेदादङ्गावृत्तिरित्युक्तम् । तदिह यत्र देशभेदो नाऽऽन्नातो दाक्षिणाभेदमानं श्रुतं यथा राजसूये---आग्नावैष्णवमेकादशकपालं निर्वपति वामनो दक्षिणा, सोमापौणं चरुं निर्वपति श्यामो दक्षिणा, इत्यादौ । तत्र किं दाक्षिणाभेदात्कर्तृभेदस्ततश्च प्रयोगभेदादावृत्तिः किंवा नेति चिन्तायाम् । सत्यपि दक्षिणाभेदे कर्तभेदे प्रमाणाभावः । न ह्यत्राधिष्ठानभेदस्तवापीष्टः, तदैक्यस्पोत्तराधिकरणे (जै० सू० ११-४-२) स्थापयिष्यमाणत्वात् । कर्तृभेदस्तु न दाक्षिणाभेदव्यापकः, प्रमाणाभावात् । दर्शपूर्णमासे चान्वाहार्यदाक्षिणावृत्तावपि कर्तृभेदाभावाच | दर्शपूर्णमासयोश्चत्वार ऋत्विज इत्यनेन पण्णां सहितानामेको व्यापकः कर्तृप्रयोगः समे दर्शपूर्णमासाभ्यां यजेत इत्यत्र दार्शिकप्रयोग इव विधीयते । अतश्च सत्यपि कालिकप्रयोगभेदे कर्तृप्रयोगस्यैकत्वात्कर्तृत्वैक्यावगमः । वस्तुतस्तु-नात्र दाक्षिणाभेदोऽपि द्वादशाहवदेकफलसाधनत्वेनैकप्रयोगत्वावगमे वामनश्यामयोर्मिलितयोरेव दक्षिणात्वात् । अत एव । अन्वहं द्वादशशतं ददाति' इत्यनेन प्रत्यहं विभज्य दानेऽपि न तत्र दक्षिणाभेद इत्युक्तम् ।। अतश्च तत्तत्प्रधानाङ्गत्वेन व्यवस्थितयोरपि वामनश्यामयोरेकप्रयोगत्वान्मिलितयोरेव दाक्षिणात्वम् । आवश्यकश्चायं न्यायो ब्राह्मणकर्तृकावोष्टप्रयोगे त्रीहिश्यामाकाग्रयणयोः समानतन्त्रत्वे चेति प्राप्ते दक्षिणायाः कर्तृसंस्कारकतया तद्वदेव प्रयोगांन्वयित्वाद्युक्तं तदाक्षेपकत्वम् । न ह्यन्यथा तत्तत्प्रधानानां व्यवस्थितदाक्षिणाम्नानं कथमपि संगच्छते । न चात्र द्वादशाहवम्मिलितयोक्षिणात्वं प्रत्येक दक्षिणापदश्रवणेन मेदावगतेः । द्वादशाहे तु प्रत्येकदाक्षणापदाश्रवणात् तदैक्यमिति विशेषः । न च दर्शे पूर्णमासे च दक्षिणाभेदसत्त्वेऽपि

१ कर्तस्वभेदस्तु ।