पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । १६१

सक्तून्कृत्वा दक्षिणानेरेकोल्मुकं ज्वलन्तमग्निं धूपयति । उत्तरापरमवान्तरं मध्यदेशमा हृत्य स्वकृत इरिणे प्रदरे वा संस्थापयति । पालाशेन सुवेणापामार्गसक्तुभिर्जुहोतिदेवस्य त्वा० इन्द्रस्य त्वा० इति विकल्पो मन्त्रस्य होमे । हत५ रक्ष इति स्रवस्याग्नौ प्रक्षेपः । अवधिष्म रक्ष इत्युपस्थाय होमकाले यद्वस्त्रमाच्छादयति तस्य दानं वा । गौ वर इति सूत्रकारेणोदाहृतत्वाद्वरो गौः ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥

एतेनैव यजेत यः पाप्मनो बिभीयात्पञ्चेध्मीयेन चरति । चतुर्धाऽऽहवनीयं प्रतिदिशं व्यूहति । मध्ये पञ्चमम् । पृथगिध्मानुपसमाधाय ये देवाः पुरःसद इति प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं चतस्र आहुतीर्जुहोति । मध्ये पञ्चमीम् । समूढꣳ रक्ष इति मध्य इध्मानभिसमुह्याग्नये रक्षोघ्ने स्वाहेति पञ्चगृहीतेन पञ्चोत्तरा रथः पञ्चवाही दक्षिणा । प्रष्टिवाही वा ॥ ३६॥

चतुरो भागानाहनीये ( यस्य ) कृत्वा प्रतिदिशमुद्धरेत् । मध्यमं पञ्चमम् । आहवनीयस्य धिष्णिय एव । पञ्च भागान्समिद्भिर्बलवतः कृत्वा जुह्वां पश्च गृहीतं गृहीत्वा ये देवाः पुरः सदोऽग्मिनेत्रा० इति प्राच्यादिषु यथालिङ्ग मध्यमेन पञ्चमेन | देवा देवता । सर्वानाह्वनीयभागान्समृढ रक्ष इति मध्य एकीकृत्य समिद्भिः प्रज्वाल्यापरं चतुगृहीतं गृहीत्वा-अग्नये रक्षाने स्वाहा । यमाय रक्षाने स्वाहा | सवित्रे रक्षाने स्वाहा । वरुणाय रक्षोध्ने स्वाहा । बृहस्पतये दुवस्वते रक्षोने स्वाहा । इति यथालिङ्गं त्यागः । त्रिपादाधारवदश्वत्रयेणोह्यमानः प्रष्टिवाही । प्रष्टिवाही रथो दक्षिणा (तै० सं० १-८-७ ) इति मन्त्रवर्णात् ।। ३६ ॥

तेनैव यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा । तं च यत्कामयते तद्दद्यात् ॥ ३७ ॥

यो रक्षोभ्य इत्ययज्ञसंयुक्तः कल्पः । शेष स्पष्टम् ।। ३५ ॥

श्वोभूते देविकाहविर्भिर्यजेत ॥ ३८ ॥

प्रातरग्निहोत्र हुत्वा देषिकाहविभिर्यजेत ।। ३८ ॥

धात्रे पुरोडाशं द्वादशकपालं निर्वपतीति यथासमाम्नातम् । मिथुनौ गावौ दक्षिणा वत्सतरी वा ॥ ३९ ॥