पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० । सल्यापाढ़ावरचितं श्रौतसूत्रम् - [१५ प्रश्ने-

फाल्गुन्यां पौर्णमास्यां शुनासीरीयेणेष्वा ततः पौर्णमासेनेष्ट्वा वपनं कृत्वा चातुर्मास्याङ्गब्रतानि समापयेत् ॥ २७ ॥.२८ ।

श्वोभूत इन्द्रतुरीयप्रभृतिभिरन्वहं यजते ॥ २९॥

तस्मिन्नेवाहनि श्वो वा पाक्षिकत्वं सूत्रान्तरमतात् । इन्द्रं एव तुरीयो यस्मिन्कर्मणि तत्कर्मेन्द्रतर्रायम् । अन्यदीयरूपापेक्षया तुरीयत्वमनुष्टाने तु पाठक्रमेण वरुण. -स्तुरीयः ॥ २९ ॥

अथेन्द्रतुरीयस्य हवींषि विधत्ते--

आग्नेयमष्टाकपालं निर्वपतीति यथासमाम्नातम् । चतुर्हविरिन्द्रतुरीयम् । तत्संग्रामे निर्वपेत् ॥१३.३.३०॥

- इन्दतुरीयस्य कर्म-ऐन्द्रतुरीयर हविः शाखाहरणम् । वत्सापाकरणं प्रकृतिवन्निगमा अमावास्यातन्त्रम् । तदानीमेव सायदोहः । तण्डुलरातञ्चनं विष्णो हत्यमिति च कृत्वा न वस्सापाकरणम् । पात्रप्रयोगे शूर्पत्रयं पात्रीत्रयं, शेष प्रकृतिवत् । शर्प पवित्रे निधाय, अग्नये. जुष्टं निर्वपामीति ब्रीहीन् । अन्यस्मिञ्श गावीधुकान् । रुद्राय जुष्टं • पुनरन्यस्मिशू यवान्वरुणाय जुष्टं ० एवमेवेष्टितन्त्रं ब्राह्मणभोजनान्तम्।। ३० ॥

एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजेत ॥ ३१ ॥

इन्द्रतुरीयकर्म यस्मिन्नहनि क्रियते तस्यां रात्रौ सायमग्निहोत्र५ हुत्वा पञ्चेमीयेन यक्ष्य इत्युक्त्वा ॥ ३१॥

निशायामपामार्गहोमेन चरन्ति ॥ ३२ ॥ सायꣳहुतेऽग्निहोत्रेऽपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपयति ॥ ३३ ॥पराचीनमुत्तरापरमवान्तरदेशꣳ हृत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय ॥(ख०९)॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ रक्षसो वधं जुहोमि स्वाहेति पर्णमयेनार्कमयेण वा स्रुवेणापामार्गसक्तूञ्जुहोति । इन्द्रस्य त्वौजसे जुहोमि स्वाहेति वा । हतꣳ रक्ष इति स्रुवमनुप्रहृत्यावधिष्म रक्ष इति हुत्वोपतिष्ठते ॥ ३४ ॥ वरो दक्षिणा । यद्वस्ते तद्दक्षिणा ॥ ३५ ॥

न्युष्टायां पुराऽग्निहोत्रादपामार्गहोमेन -चरन्ति ( आप० श्री. १८-९-१५.) इत्यापस्तम्बः । न्युष्टायां संध्याकालेऽपा स्ययमादपां समीपादपामार्गमाहत्याध्वर्युरेव