पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । १५५

अꣳशुना ते अꣳशुरिति सोममभिमन्त्र्य तूष्णीं फलानि अभि त्यं देवमिति मीत्वा सोमम् । तूष्णीं फलानि । प्रजाभ्यस्त्वेत्यादि सोमं ते क्रीणानीति जपित्वा गवा ते तस्या आत्मा द्वाभ्यां राजसूयस्येति वचनात् । द्वाभ्यां शताभ्यां क्रयः । शतद्वयस्य सप्तसोमानां सप्तधा विभागः । एकैकस्याष्टाविंशतिः, एकैकस्य शतसहस्रं सर्वेषु राजसूयिकेषु सोमेषु समशः प्रतिविभज्यान्वहं ददाति ॥ ६ ॥ तथा दक्षिणा नयेत् ॥ ७॥ यथाऽस्याहानि स्वकालानि स्युः। शेषमनुदिशेत् ॥ ८॥

दक्षिणाकाले पञ्च सहस्राणि धेनवो ददाति पवित्र इति । शतसहस्रं लक्षं सर्वेषु राजसूयिकेषु सोमेषु पवित्रादिषु सप्तसोमयागेषु च । स्पष्टमन्यत् । दक्षिणानयनकाले यथा प्रधानोत्कर्षों मा भूत्तथा नयनम् । एतदुक्तं भवति-दश वा विंशतिं वा निनीय शिष्टा यत्र कुत्रचित् स्थिता ददाति । तृतीयसवन ऋजीपमभिषुत्य फलऋषिमभिषुण्वन्ति । विभज्याऽऽशिरावनयनं पूर्वया द्वारा प्रवेशनमाशिरस्याग्निष्टोमचमसैः प्रचर्य पोडशिहोमेमला। अवभये तूष्णीं फलकाजीषप्रोक्षणं तन्त्रेण प्रक्षेपः । केचिद्भेदेन बिन्दुस्पर्शनं फलस्य तूष्णीम् । अनूमन्ध्यायाः पशुपुरोडाशमष्टो देवसुवा हवाप्यनुनिर्वपति । खाजो राज्ञां भन्यस्य वेत्यन्यत्सर्वमग्निष्टोमवत् ॥ ६ ॥ ७ ॥ ८ ॥

राजसूयेष्टिपशुबन्धानामन्वहं चोदनात् ॥९॥

अनुमत्यादय इष्टय , पवित्रादयः सोमाः, मल्लादयश्व पशवः, एते भिन्नतन्त्रा भवन्ति । कुत एतत्-अन्वहं चोदत्तात् । अन्वहमेकैकम् ॥ ९ ॥

तेषां दक्षिणापृथक्त्वेनेष्टिपृथक्त्वं प्रतीयात् ॥ १३.३.१० ॥

तेषामिष्टिपशुसन्धाना दक्षिणापृथक्त्वेन चोदनादिष्टिपृथक्त्वं जानीयात् । अन्ये त्वेवं चांश्चदाभ्यग्रहणं तिस्रोऽभूबन्ध्यानधातवी चात्र भवन्ति ॥ १० ॥

अन्यद्दिशामवेष्टेः पृथक्दाक्षिणानि तान्येकतन्त्राणि भवन्ति ॥ ११ ॥

उदाहरणार्थमिदम् ॥११॥

श्वोभूत आनुमतप्रभृतिभिरन्वहं यजेत ॥ १२ ॥

पवित्रस्यका दीक्षा तिस्र उपसदः पञ्चम्या प्रसुतः श्वोभूते षष्ठीप्रभृत्य तुमतादिमिअष्टाभिरिष्टिभिर्यजेत ॥ १२ ॥

अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीति यथासमाम्नातम् । पिꣳषन्नानुमतं पश्चादुत्तरतश्च व्यवशातयति ॥ १३ ॥

आरम्भार्था नान्वारम्भणीया षष्ठयां प्रातरग्निहोत्र" हुत्या, इष्टया यक्ष्ये । अत एव यत्र रानसूयादाविष्टिपशुरूपाणि प्रधानान्येवान्यप्रधानसंयुतानि तत्र सत्यपि

१.क. 'वीया चा।