पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, o - [७] वा ' ( स० श्री० १५१४।३) इत्यादिमिः सत्यापाठः दिवाक्यैरनुगृहीताया अन्यथा. नुपपत्त्या कालान्तरेऽपि दर्शपूर्णमासकरणस्य संभवाच्च । यच्च वार्तिकादिषु- 'अविशे- पादुभौ वा' ( का श्री० ३१८४ ) इत्यादिसूत्राणां श्रुतिविरोधेन तत्तन्न्यायाभासमूल. कतया चाप्रामाण्यमभिप्रेतं तदप्यनुपपन्नमिति द्रष्टव्यम् । अयं च सत्याषाढाख्यसूत्रकारः कस्मिन्नदीतीरे कस्मिन्क्षेत्र आसीदिति वृत्तं किंचि- निवेदयामः । महर्षिवैशम्पायनवंशसंभूतो महामुनिः सत्यापाढः सह्याद्रेः पूर्वमागे परशुरामक्षेत्रे वा हरणकाशीनदीतीरे बभूवेति स्कन्दोपपुराण तोऽवगम्यते । एकदा मुनिः सत्याषाढः स्वाश्चममागच्छन्तं परमपूज्यं वेदव्यासमपश्यत् । यथावत्कृतातिथ्यं सुस्थितं च तं पप्रच्छ देवेषु कः श्रेष्ठ इति । तदा तस्य मुखाच्छिव एव श्रेष्ठ इत्यवगत्य तपसे हरण. काशी ययौ । ततश्च तपसा सुसंतुष्टः शंकरः प्रत्यक्षीभूय तरमै वरानिष्टान्विततार । एवं शिवप्रसादतोऽधिगतदिव्यचक्षुर्मुनिः सत्यापाटो हिरण्यकेशी सर्वत्र पूज्यो बभूवेति सुविदितमेव प्रायो निगमविदाम् । तस्य च सूत्रानुयायिनः परशुरामक्षेत्रे ( देशे देशे) बहवो निवसन्ति । तस्मिन्सूत्रे पदार्थाश्च संक्षेमतो लिल्यन्ते - व्यासाद्गुरोरधिगतार्थयजुःसमाख्य- वेदप्रवर्तकमुनेराधिगत्य शाखाम् । देहेन तित्तिरखगाकृतिना मुनीन्द्रा- नध्यापयन्मुनिवरो व्यभजत्स्वशाखम् ।। हिरण्यकेशी भगवान्सत्याषाढाभिधानका : सप्तविंशतिप्रश्नाख्यं कल्पसूत्रमुदेश्यत् ।। आद्यप्रश्नद्वये दर्शपूर्णमासौ सुविस्तरौं । तृतीये साङ्गमाधानमग्निहोत्रसमन्वितम् ॥ चतुर्थे पशुबन्धं च चातुर्मास्यानि पञ्चमे । षष्ठे हविर्यानमानं प्रवासविधि मे( रे )व च ।। ज्योतिष्टोमाध्वर्यवं च त्रिभिः प्रश्नैरुदैरयत् । दशमे तद्याजमानं ब्रह्मत्वं दक्षिणाविधिम् ॥ प्रश्नद्वयेऽग्निचयनमुखासंभरणादिकम् । त्रयोदशे वाजपेयमश्वमेधं चतुर्दशे ॥ ततः पञ्चदशे प्रश्ने प्रायश्चित्तं सविस्तरम् । अग्निहोत्रं चैष्टिकं च पाशुकं सौमिकं तथा .