पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५. ... . सत्यापादविरचितं श्रौतसूत्रम्- १३प्रश्ने

सृद्भ्यस्तानि दक्षिणस्यां वेदिश्रोण्यां वाजसृतो विमाथीकृत्य भक्षयन्ति ॥ ३७ ॥

गतम् प्रजापतिश्च सन्नाइवरुणश्च (इति) सोम ग्रहणां भक्षणं, सुरा यदि सोमवि. कारा तदा तु मार्जालीये विहृते इध्माधानपरिस्तरणादि होमश्च । दक्षिणस्यां वेदिश्रोण्या ( अविभज्य वा) भक्षयेदिति खानसः । मारुतशेषभक्षणं सर्वेषां ॥ ३४ ॥ ३५ ॥

ककुदो राजपुत्रो ध्रुवगोपो नैवारगोपो वा प्राश्नाति । उभौ वा । सर्वं वा ककुदम् ॥ ३८ ॥

राजपुत्रेण ककुद्भक्षणं सर्वेषाम.चमनम् । ( यद्यपि यक्ष्यमाणविधिः पूर्वमेवोक्तः परंतु नास्ति क्रम इत्येके व्याचक्षते । ) अग्नीदीपयजानित्यादि । गुदकाण्डैः सर्वैः सह समुद्र गच्छत स्वाहा, सर्वत्र गच्छतेति । स्वरुहोमे सर्वान्सह द्यां वो धूमो गच्छत्वन्तरिक्षमार्चः पृथिवी भस्मना पृणध्व५ स्वाहा इति । सर्वजाघनीभ्यश्चतुरवदानम् । शूलोद्वासनकाले शुचः स्थ तं पाप्मानमभिशोचत । सुमित्रा न आप: । यूपोपस्थानकाले यूपवस्त्राण्यादायाध्यर्यवे प्रयच्छति । रशना अध्वर्थव इति च्छन्दोगवचनात् । अथाध्वर्युरुपद्रष्ट्रे तानि वस्त्राणि ददाति । गोच(गाव)तस्त्रः सोमप्रवाकायेति वचनात् । यस्य यस्य या हिरण्य, मालोपयुक्ता तां तां तस्मै तस्मै ददाति ॥ ३८ ॥

संतिष्ठते वाजपेयः ॥ ३९ ॥

ब्राह्मणतर्पणान्तं कृत्वा, अग्निं नराधुदवसानयिान्त, समाप्यते वाजपेयः । अथ कुरुवाजपेयस्य कर्म । पूर्वोक्तकाले कुरुवाजपेयेन यक्ष्य इति संकल्प्य । पूर्वो. तफलानि सर्वाणि । माध्यदिने सवने सर्वेषु नाराश सेषु दाक्षिणी होमौ हुत्वा हिरण्यमुद्द्बह्य रूपेण व इत्यादि हिरण्यं पूर्णपात्रमित्यादीनि दत्त्वा वयसो वयस इत्यादि दानं सप्तदश सप्तदश वयः सहस्रं चतुःशतं पञ्चचत्वारिंशद्ददाति । एकस्यैकाहायनप्रभृत्या पञ्चहायनेभ्यश्चमसाध्वर्युदानान्तं कृत्वा प्रसर्पकाणां च दत्त्वा, एतत्ते अग्न इति । अग्ने नय (इति) एवं वयसो वयस इत्यादिदान, दक्षिणाविभाग समश एव न यावद्ध्वर्यव इति । सदस्यो नित्य इति भाष्यकृत् । एवमशक्तस्य सप्तदशैव गा ददाति, इति च्छन्दोगवचनात् । सप्तदशैव विभागास्ताः सममृस्विग्भ्यो विभजेदिति च्छन्दोगवचनात् । ऋत्विङ्नमस्कारं कृत्वा विषाणप्रासनं यज्ञपतिरित्यादि माहेन्द्रग्रहणात्पूर्व सर्वं कृत्वा नैवारसर्विरानीय चात्वालेऽवदधाति । अथ शुक्रपात्रेण माहे द्रम् । असनि । अप्रस्तुते

- :- १ भक्षयेयुरिति । २ मालामति ।