पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ . सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्न

प्रायन्तम् । सरस्वत्यै मेष्या हविषः । एवं प्रेष्य, अर्धर्चे वसाहोमः । शेषमन्यन्न । पुनर्मनोतादि । सरस्वत्या ( तो ) मेषस्य हविषो वसाहोमः । शेषमन्यत्र निधाय मनोतादि । प्राजापत्यानां तन्त्रेण मनोता । जुहामुपस्तीर्य हिरण्यशकलं प्राजापत्यान्सर्वान्सहावदाय व्यङ्गानपि सर्वान् पूर्वव्यङ्गैः सहावढाय. समवत्तधान्यामिडावदानान्यपि पूरिडायदानैः सहावदाय प्राजापत्यमेदोभि सर्वैः प्रच्छायेडावदानं हिरण्य. शकलमुपरिष्टात्कृत्वा द्वयोरप्यभिधारणम् | वसाः सर्वाः एकस्मिन्पात्र आनीय तस्मा. द्गृह्यते (जाति) । तत ऐन्द्रः प्राणः । सर्वानवदामेऽपि-देवं शायतोऽवसे सखायोऽनु वो प्रजापतय इत्युपांशु । छागानां हविषोऽनुहि इत्युच्चैः । एवं प्रेष्य । अर्धचे वसाहोमः । उद्रेकान्सर्वान् पूर्वस्थापितान्समवनीय दिग्यागः । वषट्कृते तन्त्रेण - प्रक्षेपः । जुह्वा अधस्ताच्च ब्यादिति विधानम् । अवदानपर्याप्तं पूर्वमेव करोति । सर्वेषु वपावद: नुमन्त्रणम् । तन्त्रेषु मेदरूपाङ्गानि ( णि ) प्रावृणोति न मेदसा । न हिरण्यं क्षिपेतत्र न वाऽऽज्येनामिधारयेत् । ...... अर्धर्चे तु वसा हुत्वा दीर्घा च द्वि( दि गुपस्थितिम् | .. .. .. अकृत्ये( त्वै )व वसाशेष पात्रेऽन्यस्मिन्निषिश्चति ॥ प्रत्याक्रम्य नारिधादिवनस्पतियागः । उपर्यावनीये जुह्वामित्यादिस्विष्टकृत्याचारः । वैश्वानरे हविरिदं० इडोपाहानादि ॥ २७ ॥

षोडशिचमसानुन्नयन्नेकस्मै चमसगणाय राजानमतिरेचयति । तैः प्रचर्यातिरिक्त स्तोत्राय होतृचमसमुख्याꣳश्चमसानुन्नयति । स्तुतशस्त्रे भवतः । शस्त्रं प्रतिगीर्य प्राजापत्यानां मुख्य ग्रहमध्वर्युरादत्ते । ऋत्विज इतरान् ॥ २८॥

सवनीयपुरोडाशपचरणादि सौमिकं कर्म पोडशिचमसक्षालनान्तम् । अथ होतृचमसमुख्यान्दश चमसानुन्नयति उन्नता । ततः संप्रेषः । बृहतः स्तोत्रमुपाकरोतीत्यापस्तम्बः । अभिजिदसीति स्तोमभागः । प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यव ऋत्विज इतरान्सोमग्रहान् ॥ २८ ॥

सुराग्रहाणां मुख्यं प्रतिप्रस्थाता वाजसृत इतरानादत्ते । चमसाश्चमसाध्वर्यवः ॥(ख०६)..२९॥

सुराग्रहाणां मुख्यं प्रतिप्रस्थाताऽऽदत्ते । वाजसृत इतरान्सुराग्रहान्॥ २९॥

संपृचः स्थ सं मा भद्रेण पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुद्द्रवति । संपृचः स्थ सं मा भद्रेण