पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ सत्यापाविरचितं श्रौतसूत्रम्- १३ प्रश्ने

णाति ॥ १३ ॥ तेजोऽसीति तस्मिन्राजतꣳ रुक्मं निदधाति ॥ १४ ॥

अथाग्रेण यूपं बस्तानिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तस्मिञ्च्छतमान हिरण्यं निदधात्यध्वर्युः ॥ १३ ॥ १४ ॥

अमृतमसीति रुक्मे पादं प्रतिष्ठापयते ॥१५॥

अमृतमसीति यजमानो हिरण्ये दक्षिणं पादमवद्धाति ॥ १५ ॥

पुष्टिरसि प्रजननमसीति बस्ताजिने ॥ १६ ॥

बस्ताजिने सव्यं पादं प्रतिष्ठापयते यजमानः ॥ १६ ॥

तस्मादासन्दीमारोहति ॥ १७ ॥

तस्माचर्मणो भूमिमुपस्पृशन्नासन्दीमौदुम्बरी च दक्षिणायता प्रागायतां वाऽऽरोहति ॥ १७॥

दिवं प्रोष्ठती (ष्ठिनी ) मारोहती ( ता ) मारुह्य प्रपश्वै ( श्यै ) कराण्मनुष्याणामेधीत्यारोहन्तमभिमन्त्रयते ॥ १८ ॥

दिवं प्रोष्ठिनीमारोहतामित्यारोहन्तं यजमानमभिमन्त्रयतेऽध्वर्युः ॥ १८ ॥

माहेन्द्रप्रभृतीनि कर्माणि प्रतिपद्यते ॥ १९॥

अस्मिन्काले माहेन्द्रग्रहं गृह्णाति । तत्तः स्तोत्रोपाकरणम् । असजि सार्ज ॥१९॥

तस्य स्तोत्रमुपाकृत्याभिषिञ्चति यथाऽग्निचित्यायाम् ॥ १३.२.२०॥

तस्य यजमानस्य ॥ २० ॥

रजसि स्तुवते सप्तभिरन्नपूर्वाभिरन्नहोमं जुहोति ग्राम्यारण्यानाꣳ समवदाय ॥ २१ ॥

सप्तभिः पूर्वैर्मन्नाम्या आरण्याचौषधीः संसृज्य समवदाय । वानस्येमम् । इति सप्तभिर्मन्त्रैः । सप्त पूर्वानन्नहोमा होति । अग्निर्देवता । वाजस्येममित्यादयः पूर्वमेबोक्ताः । हुत्वा हुत्वा पाच्या संपातमवनयतीत्यादि सूत्रान्तरे द्रष्टव्यम् । परंतु नास्त्यस्मत्सूत्रे संपातावशिष्टावनयनमस्मिन्याग : इति गम्यते, क्रमविपर्यासात् ॥ २१ ॥

(माध्यंदिनस्य सवनस्य ) मध्यम उक्थ्यपर्याये ब्रह्मसाम्न्युपाकृतेऽत्र सारस्वतप्रभृतीनुत्तरानाल

१.हिरण्य।