पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १४१

मुष्ट्यङ्गत्वं वाक्यलक्षणसमानाधिकरणद्रव्यसंवन्धवाधेन द्वितीया श्रुत्या निवापीङ्गत्वावगमादुभयोराप क्रियाङ्गत्वावगमात्तुल्यत्वम् । तत्र मुख्यत्वात् संख्यानुग्रहो जघन्यत्वाच मुष्टिलोप इति सिद्धान्तः ॥ ३८ ॥ ३९ ॥

तꣳ राजपुत्रो गोपायति ॥ १३.१.४०॥

राजपुत्रो रक्षति । ब्राह्मणो वा ॥ ४० ॥

चात्वाले रथाक्षाकृति काष्ठं निखनति ॥ ४१॥

औदुम्बरेण कृतं निखायेति देखानसः ॥ ११॥

तस्मिन् रथचक्रमौदुम्बरं सप्तदशारं प्रतिमुञ्चति ॥ ४२॥

तस्मिन्रथाक्षाकृतिकाष्ठ औदुम्बरं रथचक्र सप्तदशारं प्रतिमुञ्चति । उत्तरस्यां वेदि. श्रोण्यां सप्तदश दुन्दुभीन्प्रबध्नातीति वैखानसोक्तेः ॥ ४२ ॥

विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथं यजमानोऽभ्येति ॥ ४३ ॥

रथस्य समीपमभ्यागच्छीत यजुर्युक्तस्य । तदेतद्यनमानकर्म ॥ ४३ ॥

अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा ॥ ४४ ॥

अभितः स्पृशत्यध्वयुरित्येके । यजमान इत्यपरे । पारयन्त्वित्यन्तः ॥ १४ ॥

देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजाजिता वाजं जेषमिति ॥(ख०३)॥ ब्रह्मौदुम्बरꣳ रथचक्रमारोहति ॥ ४५ ॥

रथमातिष्ठतीति बौधायनः । आतिष्ठत्यारोहेदित्यर्थः ॥ ४५ ॥

देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयमिति यजुर्यक्तꣳ रथं यजमानः ॥ ४६॥

आरोहतीत्यनुकर्षः ॥ ४६ ॥

इन्द्राय वाचं वदतेति दुन्दुभीन्निह्रादयन्ति ॥ ४७ ॥

दुन्दुभिमुख ताडयन्ति वाजस्तो नाध्वर्युः । एवमापस्तम्बेऽपि ।। ४७ ॥

वाजसृत इतरान् रथानारोहन्ति ॥४८॥

वाजस्त इतरे ( रान् ) रथानारोहन्ति तूणीम् ॥ ४८॥

वाजिनो वाजजितो वाजꣳ सरिष्यत इति नैवारमश्वौ युग्याववघ्रापयान्त । सर्वान्वा ॥ ४९॥

जिघ्रतेति मन्त्रान्तः । नैवारं च धु-वश्वावधापयन्ति । यजुर्युक्तस्यैव रथस्य धुर्यो । सकृन्मन्त्रः ॥ ४९ ॥

प्रप्रोथेषु च लेपान्निमार्ष्टि विष्णोः क्रमोऽसीति यजुर्युक्तꣳ रथमध्वर्युरारुह्याश्वाजनीत्यश्वाजनिमा