पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्-" .. १३.

प्रीनुदताम् । ममाग्ने पञ्चहोत्रा ( ता) । तरध्वर्युः प्रचरति । अग्नये पुरोडाशस्यानुन्नूहि, इति संप्रेषः । एवमिन्द्राग्निभ्यां पुरोडाशस्येत्येवं संप्रेषः । इन्द्राय पुरोडाशरयेत्येवं संप्रेषः । : मरुद्भयः पुरोडाशस्यानुव्हीति, पशुपुरोडाशानां सारस्वतनैवारवानाम् । माध्यंदिनस्य सवनस्येन्द्राय पुरोडाशानामनुब्रहीत्यादि। आग्न्ये(नेयेन्द्रारन्योः (नयो:) प्रकृतिवदनमन्त्रणम् । इन्द्रस्याहमन्नादः । मरुतामहमिन्द्रियाव्यन्नादः सरस्वत्या अहं वाचमन्नाथम् । सवनीयानां प्रकृतिवत् । समानं तु स्विष्टकृदिडम् । उन्नीयमानेभ्य इत्यादि ॥ ३-४.॥

दाक्षिणौ होमौ हुत्वा । इन्द्रस्य वज्रोऽसि वार्त्रघ्न इति रथमुपावहरति ॥ २५॥

दिवं गच्छ सुवः पतेति हिरण्योहणान्तम् । इन्द्रस्य वज्रोऽसीति रथवाहनादनसो स्थमुंपनयति । स्थवाहने काष्ठविशेषे स्थापिते गमनाय सज्जीकर्तुं तस्य रथस्य तस्मास्काष्ठादवरोहणं विधत्ते---इन्द्रस्य वज्रोऽसि वाघ्न इतिः रथमुपावहरति विजित्यै हते. बा० १-३-५) इति ॥ २५ ॥

अप्स्वन्तरमृतमप्सु भेषजमित्यश्वानप्सु स्नापयन्ति ॥ २६ ॥

अप्स्वन्तरित्यश्वाननुद्धृतास्वप्सु नापयन्ति । उपप्लवनं स्नानं प्रत्यश्वं मन्त्रावृत्तिः । वाजिन इति मन्त्रान्तः । अथाश्वापल्पूलयतीति बौधायनवैखानसांवाहतुः । पल्पलंयति जले प्लावयति शरीरं प्रक्षालयतीत्यर्थः । अप्सु मध्येऽपमृत्यूनिवारक रोगनिवारक च सारं वर्तते ॥ २६ ॥

वायुर्वा त्वा मनुर्वा त्वेति प्रष्टिवाहिनꣳ रथं युनक्ति ॥ २७॥

आदधरित्यन्तः । प्रष्टिवाहिन५ रथं युभक्ति । प्रत्यश्व मन्त्रावृत्तिः । प्राष्ट्रिवाही त्रिभिरश्वैर्युक्तः । त्रयोऽश्वा भवन्तीति लिङ्गात् ॥ २७ ॥

अपांनपादाशुहेमन्नित्यश्वानाꣳ रराटानि प्रतिसंमार्ष्टि ॥ २८ ॥

सेदित्यन्तः । अथास्य पृष्ठं मम॑ज्यत इति बौधायनोऽप्याह । मर्मुज्यते. पुनः पुनः संमार्टि । पृष्ठसंमार्जनेन शोधितत्वाद्यागयोग्यत्वम् । गतमन्यत् ॥ २४

तूष्णीमितरान्षोडश रथान्युनक्ति (ख० २) ॥ २९ ॥

तूष्णीमितरान्षोडश स्थान्वाजसृतः स्वं स्वं युनक्ति । केचिदध्वर्यव इति ॥ २९ ॥

दक्षिणाकाले सप्तदश रथान्ददाति ॥ १३.१.३०॥

दक्षिणाकाले प्राप्ते रूपेण वो रूपमित्यादिना । अभिगम्य रथादीनि चतुर्धा विभज्य तुथो व इति ददाति । स्थानेतानेव युक्तान् ददासिन दक्षिणाकाल इति दक्षिणाविभागः । गवां शतान्ता( नि ) दुन्दुभिशता(नि) वा ददाति ॥ ३० ॥

सप्तदश निष्कान् सप्तदशाश्वान् सप्तदशः हस्तिनः