पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । १३७

यांस परिहाप्य भूयिष्ठोऽवहन्यते । हविरावपनादि तण्डुलप्रस्कन्दनान्तं कृत्वा यवानामपि प्रस्कन्दनान्तं कृत्वा हविरावपनादि तण्डुलप्रस्कन्दनान्तं कृत्वा नीवारानोप्य हविष्कृता वाग्विसर्गः । गुदं मा निन्लेषीनिष्ठं मा निलेषीरिति सर्वेषां पशूनां विशसनम् । अग्निं त्रयोविशतिधा कृत्वा सह शूलादिभिः सर्वकुम्भीनां निष्टपनं क्रमेणोपवेषादानादि भृगृणामित्यन्तमेकस्य कृत्वेतरेषाम् । पवित्राभ्यां धानादि हृदयभंपणान्तमेकस्य कृत्वा, इतरेषां क्रमेण । अवहननादिकर्म-नीबाराणां प्रस्कन्दनान्तं कृत्वा वीहियवनीवाराणां च क्रमेण च त्रिफलीकरणं सर्वान्पृथक्प्रक्षाल्य तन्त्रेण निनयनं ब्रीहितण्डुलानामधिवापः । अग्नये जुष्टमधिवपामीन्द्राग्निभ्यां जुष्टमधिवपामीन्द्राय जुष्टं ० मरुदयो जुष्टं० [सरस्वते जुष्टं०] सरस्वत्यै जुष्टं अधिवपामि धान्यमास । अथ यवतण्डुलानां प्रकृतिवद्विभागं कृत्वा इन्द्राय जुष्टमाधिवपामि (इति) अनि, कुरुतादित्यन्तं कृत्वा धृष्टयादानादि। आग्नेयमुपधायैन्द्राग्नमुपधायैन्द्रमुपधाय मारुतानुपधाय सरस्वता(ती)मुपधाय [ सरस्वन्तमुपधाय ] इति क्रमेण कपालान्युपधाय द्वे भर्जनार्थे कपाले उपधाय, ऐन्द्रमुपधाय, सरस्वन्तमु ० बार्हस्पत्यचरुस्थालीमुपदधाति । सर्वेषामेकादश कपालानि । आग्नेयविकाराणामुपधाने चतुर्थस्य द्विरावृत्तिः। अष्टमस्य त्रिरावृत्तिः । मदन्तीराधियतीत्यादि । अग्नये जुष्ट५ संवपामीन्द्राग्निभ्यां जुष्ट ५ संवपामीन्द्राय जुष्टं . मरुत्यो जुष्टं ० सरस्वत्यै जुष्टं० [ सरस्वते नुष्टं ० ] । अन्यस्यां पाव्यां पवित्रे निधायइन्द्राय जुष्ट५ संवपामीति यवपिष्ट५ संवपति । पिष्टान्युत्पूय तण्डुलानुत्पुनाति नौहींश्च । पिण्डं कृत्वा यथामागं व्यावर्तध्वमिति चतुष्कृत्वा(त्व आ)वर्तते । व्यावर्तेयामित्युत्तमौ । तयोरेव निर्देशः । इद सरस्वत्या [ इदं सरस्वत ] इति । आग्नेयादिसरस्वत्यन्तानधिश्रित्य भर्जनायें धाना आवपति धर्माः स्थ विश्वायुष इति । ततो नीहीनावपति अन्यस्मि कपाले लानार्थान् । अथैन्द्रमधिश्रित्य सारस्वतमधिश्रित्य यजुरुत्पते पयसि बार्हस्पत्ये नीवारतण्डुलानावपति धर्मोऽसीति । पृ(प्र)थनादिपुरोडाशानामन्तरितं सर्वेषाम् । "मायलेपं निनीय ( निनयनादि ) पशुपुरोडाशवत् । घृतागेहीति । उद्वासनकाले अग्नये जुष्टमभिधारयामि, इति । अथ त्रयाणां तृष्णी सरस्वत्यै जुष्ट, धानार्थीस्तूप्णी सरस्वत्यै भारत्यै नुष्टं, अथ तूष्णीमन्द्रं सरस्वते जुष्टं बृहस्पते जुष्टं सारस्वतान्तानुद्वास्य प्रकृति"वत्सवनीयानुद्वास्य सारस्वतनपारयोरुद्वासनं क्रमेण । अलंकरणं काले ग्रहणादि । दधि धर्मभक्षणान्तं कस्वा सपनीयानासादयति पशपुरोडाशांश्च सारस्वतनैवारयोर्नाऽऽसादनं तौ .मज्ञातौ विधाय यज्ञोऽसीत्याग्नेयसारस्वती लानीश्च । अयं यज्ञ इति। क्रमेण यो न: कनीयः, • अपतमिन्द्राग्नी भुवनान्नुदेताम् । पशुपुरोडाशौ । यो नः कनीयः, अपतमिन्द्रो भुवनान्नुदताम् । यो नः कनीयः, अपतं मरुतो भुवनान्नुदन्ताम् | यो नः कनीयः, अपतमिन्द्रो भुवनानुदताम् । यो नः कनीयः, आतमिन्द्रः पूषणवान् भुवनानुदताम् । यो नः कनीयः, अपतमिन्द्रो भुवना