पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १३५

मीढुषे इति बहुषु । वासिषायां न्यषादाथां वेपिषायां पलायिषायां समज्ञासाथां निमेहथां शकृत्कुरुतमभयं कुरुतं सर्वाभ्यो मृडतामति द्वयोः । एकस्य यथाप्रकृति । बहुषु निषगणेषु क्रमेणोत्थापनम् यथाजाति उच्छ एतिष्ठा उन्मे प्रतिष्ठा उद्वशात्तिष्ठा यत्पशतो मायुनकृतो रोसि वा पद्भिरानते । अग्निर्मादिषु नोहः । निष्टप्त इति सर्ववपाश्रपणीनां ताप: प्लक्षशाखया सह, शमितार उपेतन पाशेभ्यः पशून्मुञ्चत । अदितिः पाश इति क्रमेण विमोकः । ग्रीवासु निहितेषु पाशेषु मुख्यैव शूलया तन्त्रेण व्युद्वास्य ततः प्रतिप्रस्थाता पत्नीमुदानयति नमस्त आताना अनर्वा प्रेहीत्यावृत्तिः । पत्नीबहुत्वे-अ.पो देवीः शुद्धायवः, इति कृत्वा वाक्त आप्यायतामिति कृत्वा शुद्धाश्चरित्रा इत्यन्तमेकस्य कृत्वा क्रमेणेतरेषाम् । शमोषधीभ्य इत्यन्ते पशौ तन्त्रेण निनयनम् । ओषधे त्रायस्वैन. मित्याद्युत्कृन्तामीत्यस्यैकस्य कृत्वा क्रमेणेतरेषाम् । ओषधे त्रायस्वैनं स्वधिते मैन हि सी! रि ]त्यन्तं स्त्रीपशौ ( शोः ) । उभयतो लोहितेनाङ्क्तेत्यन्तमेकैकस्य कृत्वा संज्ञप्ते पशौ रक्षसां भागः स्थ इति लोहितं न तन्त्रेण निरसनं, इपे त्वेत्यादि अच्छिन्न अग्नये त्वा जुष्टमुत्कृन्तामि इन्द्राग्निभ्यां त्वा इन्द्राय त्वा मरुद्भयस्त्वा सरस्वत्यै त्वा ( सरस्वते त्वा ) प्रजापतये त्वा जुष्टमुत्कृन्तामीति सर्वत्र वपोद्धरणं शमिता मुष्टिना पिधानं करोति क्रमेण । तन्त्रेण प्रत्युष्टं क्रमेण समन्वारम्भो यजमानस्य निर्दग्धमिति तन्त्रेण प्रतिप्रस्थात्रे प्रदानं च । वायो वीहि स्तोकानामित्यावृत्त्या तस्य दर्भाग्रस्य वपाया उपासनं लङ्गनम् । अधःप्रासनं यैव आत्मनः पशुषु प्रविष्टा देवान विष्ठा मुनयो वितस्थिरे । आत्मन्वान्त्सोम घृतवान्हि भूत्वा देवान्गच्छयत सुविद यजमानाय मामिति तन्त्रेणाभिधारणम् । दृह गा दृहत गोपतिं मा वो यज्ञपती रिषत् । केचिद्यस्त आत्मेत्यविकारेण, ( इति ) । दृह गा तन्त्रेणोद्वास्य, सुपिप्पला ओषधीः कृणुतेति तन्त्रेण प्लसशाखायां सादयति । प्रयुता द्वेषासीति पर्यायेण प्रकृतिवदासन्नाभिमर्शनम् । इमानीन्द्रियाण्यमृतानि वीर्याण् भिरिन्द्रियं पशवो चिकित्सन् । ताभित देवा अवतोपमा शृतानि मयि श्रयताम् , इति । केचित्- इदमिन्द्रियमिति नोह इति । धृतवति शब्द इत्यादि स्वाहा देवेभ्य इति हुत्वा जुह्वामुपस्तीर्येत्यादि प्रदानान्तं सर्वेषां पशूनां कुर्यात् क्रमेण । अग्नये छागस्य वपाया मेदसोऽनुब्रूहीत्येवं प्रेप्य जातवेदः । द्वितीयस्य, इन्द्रा. ग्निभ्यां छागम्य वपाया मेदस एवं प्रेष्य जातवेदः । तृतीयस्य, इन्द्राय वृष्णेर्वपाया मेदसो. एवं प्रेष्य जातवेदः । चतुर्थस्य मरुद्भयो वशाया वपाया मेदसो, एवं प्रेष्य जातवेदः । सरस्वत्यै मेप्याया वपाया मेदसो, एवं प्रेष्य जातवेदः । सरस्वत्यै मेषस्य वपाया मेदसः, एवं प्रेप्य जातवेदः । पञ्चमः । अथ षष्ठस्य हिरण्यशकलानि निधाय सर्वत्र प्रजापतय इत्युपाशूक्त्वा छागानां वपानां भेदसामनुब्रू३हीत्युच्चैः । एवं प्रेष्य जातवेदो वपाभिर्गच्छ देवानित्यूहः । केचिन्नोह इति वदन्ति । आख्यानुवादा.