पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्- [१३ प्रश्नेण

मताप्लवपन्ने णात्पत्रे)षु आग्नेयैन्द्राग्न इत्यादि प्राजापत्यानां प्रथमो द्वितरितृतीय इत्यादि चिहानि कृत्वा पादवद्धयो(देषु . बद्ध्वो)पाकरणम् । एवं कुम्भीशूलवपानपणीनां चिह च । उपाकृत्य पञ्च जुहोति । प्रजानन्तः सुभगं याहिं पथिभिः, ओषधीषु प्रतितिष्ठ शरीरैः, येषामीशे, विष्का ---इमे यज्ञियं भागमेतु ये बध्यमानमनुबध्यमाना, य आरण्याः मुश्चमाना उपाकृताञ्छशमाना यदस्थाज्जीवन्देवानामपि यन्तु पाथः । अग्नेर्भनित्रमसीत्यभिहोमान्तम् । सावित्रेण रशनामादायेत्यादि अग्नये त्वा जुष्ट नियुनज्मि, इन्द्राग्निभ्यां त्वा, इन्द्राय त्या जुष्टं नियुनज्मीति त्रयाणामुत्तरतो नियोजनम् । दक्षिणत इतरेषाम् । मरन्यस्त्वा जुष्टं दियुनज्मि सरस्वत्यै त्वा ( सरस्वते त्या जुष्टं ) प्रजापतये त्वा जुष्टं नियुनज्मीति सप्तदशानां नियोजनं क्रमेण, सर्वत्र वर्षा मानुष,त् । (न) (धर्मानुष्ठानम् । ) अद्भयस्त्वोषधीभ्यः प्रोक्षाम्यग्नये त्वा जुष्टं प्रोक्षामीत्यादि । इन्द्राग्निम्यां त्वा, इन्द्राय त्वा मरुद्भन्यस्त्वा सरस्वत्यै त्वा (सरस्वते त्वा) प्रजापतये त्वा जुष्टं प्रोक्षामीति सदशानाम् । एवं क्रमेण पेरुरासि स्वात्तमिति च । एवं क्रमेण स्वात्तं चित्सदेव हव्यः स्वदितैनमिति वशामेष्योः । अयं वेद इत्यादिनुच्यमाघार्य प्रत्याक्रम्य सं ते प्राणः; संयजत्रे सं यज्ञपतिराशिषेति पदार्थचतुष्टयं क्रमेणकै. कस्य कृत्वा सर्वमुत्तरषां ध्रुवासमञ्जनादि, दश प्रयाजानिष्ट्वा प्रयाजशेषेण स्वरुं स्वधितिनाऽनक्ति । सर्वपशूनां क्रमेणाञ्जनम् । अग्नीषोमीयस्वरुणाऽऽग्नेयमनक्ति । स्वरुमुपगृह्य पुनः स्वधित्यञ्जनम् । ततः (पुनः) कंचित्स्वरुपादाय द्वितीयमनक्ति । पुनरुपगृह्य न स्वधिल्यञ्जनम् । अन्यमादाय तृतीयमनक्ति उपगृहनान्तम् । एवं सर्वाननक्ति । पर्यग्निकरण तन्त्रेण प्रत्यपिसृज्य, प्रजानन्त इति पूर्ववदूहः पशुपतेः पशवः । तेषां यान्वत्रिरे देवा५ स्वराडनुमन्यताम् । तन्त्रेण विमोकः, विमुच्यमाने ये बध्यमानाः, ऊहेन रेवतीर्यज्ञपतिमित्यादि तं दक्षिणेन प्रत्यञ्चमित्यन्तमकैकस्य कृत्वा क्रमेणेतरेषां ता(स्वाभ्यां वपाश्रपणीम्यामन्वारम्भः । आश्राव्य प्रत्याश्राविते, उपप्रेष्य होतरजैदग्निीरत्यध्रिगुः, उल्मुकाहरणं शामित्रार्थम्। ओवध्यगोहं खननानां कृ(प्र)तिपादावेवाऽऽवर्तते प्रमुञ्चमाना नयनभेदान्नानाप्राण इत्यूहेन । केचिदावृत्तिः सर्वेषां पशूनां दर्भास्तरणं क्रमेण, पृथिव्याः संपूच इति । आमायून्कृण्वन्तु संज्ञपयत इत्युक्त्वा पराङ्ङावर्ततेऽध्वर्युः स्वर्विदः स्थ स्वर्वित्त्वा स्वरिता लोकविदः स्थ लोकवित् गातुविद स्थ गातुवित् नाथविदः स्थ नाथवित् । न वा उ वेता नियध्वे न रिष्यथ देवाँ इदेति पशुभिः । तत्र वो देवः सविता दधातु आशानां वाऽशापालेभ्यः । विश्वा आशा नोहः । अध्वर्युः, नानाप्राणो यजमानस्य पशुभिः । अपि यन्तु पाथः । यासां मूध इत्यस्य नोहः । इन्द्रस्य भागः, यो नो द्वेप्य( ध्य) नु त रभध्वं, रवस्वेत्येकस्य रवेथामिति द्वयोः । यदस्य पारे वासिढ्वं न्यषदत वेपिदवं पलायित्वं समजावं निमेहध्वं शकृत्कुरुताभयं कुरुत सर्वाभ्यो मृडत नमो रुद्राय