पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० सत्यापाढविरचितं श्रौतसूत्रम्- [१३ प्रश्ने

हिरण्यमालीति केचित्। केचित्सदस्यस्य नेच्छन्ति। सदस्यो नित्यः। सदस्यः सप्तदशः पृथग्वृणीतेति च्छन्दोमवचनात्॥१२॥

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति । ऐन्द्रस्यातिग्राह्यपात्रस्य स्थाने पञ्चैन्द्राण्यतिग्राह्यपात्राणि प्रयुनक्ति ॥१३ ॥ ( तेषां पूर्वेण) तेषामैन्द्रेणातिग्राह्यपात्रेण कल्पो व्याख्यातः ॥ १४ ॥ षोडशिपात्रं प्रयुज्य सप्तदश प्राजापत्यानि सोमग्रहपात्राणि प्रयुनक्ति ॥ १५॥ तेषाꣳ षोडशिपात्रेण कल्पो व्याख्यातः । पश्चादक्षं प्रतिप्रस्थातोपयामानि सप्तदश सुराग्रहपात्राणि क्रतुकरणो यथाऽतिरात्रे सोमग्रहकाल उपयामगृहीतोऽसि नृषदं त्वेति पञ्चभिरैन्द्रस्यातिग्राह्यस्य स्थाने पञ्चैन्द्रानतिग्राह्यान्गृह्णीयात् ॥ १६ ॥ तेषामैन्द्रेणातिग्राह्येण कल्पो व्याख्यातः । षोडशिनं गृहीत्वा सप्तदश प्राजापत्यान्सोमग्रहान्गृह्णाति ॥१७॥ तेषाꣳ षोडशिना कल्पो व्याख्यातः । कुविदङ्गेति सर्वेषामेका पुरोरुगया विष्ठा जनयन्कर्वराणीति ॥ (ख०१)॥ उपयामैः प्रतिप्रस्थाता सप्तदश सुराग्रहान् । विपरीते ग्रहण्यावेके समामनन्ति ॥ १८ ॥ व्यतिषङ्गं गृह्णीतः पूर्वोऽध्वर्युरपरः प्रतिप्रस्थाता। पुरोक्षꣳ सोमग्रहान्सादयति। पश्चादक्षꣳ सुराग्रहान् ॥ १९ ॥

पात्र सादनकाले प्राप्ते, ऐन्द्रातिग्राह्यपात्रं पात्रप्रयोगात् । ऐन्द्र प्रयुता(ज्य) तस्योतरतः पञ्च पात्राणि प्रयुनक्ति । तेषां कल्पो व्याख्यातो वृक्षस्थानादिः सौर्यातिग्राह्यपात्रप्रयोगादिः । पोडशिपात्रं प्रयुज्य प्रजापतिदेवत्यानीति संकल्प्य, हो(सो)मग्रहार्थानि प्रयुनक्ति । तेषां मतकल्पे वृक्षनियमश्चतुरश्रता च । अपरास्मिन्खरे सुराग्रहार्थे प्रयुनक्ति सप्तदशोपयामान्यूर्ध्वपात्राकृतीनि शुल्वकोशाकृतीनि तेजन्तरकृतीनि वा प्रयुनक्ति । ग्रह गृह्णाति परिप्लवया प्रयोगादि ऐन्द्राप्तिग्राह्यतिग्रहणात्कृत्वा-उपयामादीनि गृह्णाम्यन्तराणि त्रीणि यऋषि ग्रहणार्थानि । ये ग्रहा अपार रसमुद्यसमिति द्वे उपरिष्टादुपयामया, उप

१क. तेषां मते ख. तेषामत्र ।