पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशाखसंकलितमयोग चन्द्रिकाव्यार यासमेतम् । १२९

या ते अग्ने रुदिया तनूरिति मार्जनान्ते कृते प्रतिप्रस्थाता सुरां संदधाति, यज्ञार्थं सुरां कल्पयतीत्यर्थः । लौकिकी वा पयोग्रहा वा सौत्रामणीवत् । कली मद्यपाननिषेधात् । सौत्रामणीवदैष्टिकी वा सौमिकी वा । ऐष्टिकी सौत्रामण्यां प्रपश्चिता तद्वदिह सौमिकी कि क)यादिधर्मयुक्ता । ऐष्टिकी सोमे(सीसे)न क्लीवादि त्यादि तदानीमेव कृत्वा सुरेष्टयादिसंधानान्तम् । अत्र प्रजापतये त्वा जुष्टं निर्वपामीति सामादि सौत्रामणीवत् । लौकिकी वा । सौमिकीपक्षे क्रयादिधर्मा नार्थलुप्ता भवन्ति । सुराप्रकृतिवेप्या (तिवाद्ध शप्पा)दौ सोमग्रहकवाक्यत्वात्सोमबहाश्च सुराग्रहाश्चेति श्रुतेः । वेदिमानकाले द्विपदप्रक्रमेण वदिमानम् । सदो विमानकाल ऐन्द्रमसीति पञ्च च्छदीषि, विश्वननस्य च्छायेति पञ्च, इन्द्रस्य सदोऽसीति सप्त, वैष्णवं खनामीत्येकवदुपरवमन्त्राः । खनने को तेन(तरे) पांसुभिः प्रतिप्रस्थाता दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्ष सुराग्रहार्थं द्वितीयं चतुरश्रं खरं करोति । चात्वालादिष्णियानुपवपतीत्यादि ॥ ८ ॥

रशनाकाले सप्तदशभिर्वासोभियूपं परिवेष्टयति ॥ ९ ॥

अग्नीषोमीयस्य पशोः काल आगते, अणिमतः स्थविमतः प्रवीयेति कृत्वा सप्तदशवासोभियूपं परिवेष्टयति । प्रसारयतीत्यर्थः । अग्निष्ठस्य द्वाभ्यां रशनाभ्यां परिव्ययणमिति केचित् ॥ ९॥

अग्नीषोमीयस्य पशपुरोडाशं निरुप्य देवसुवाꣳ हवीꣳष्यनुनिर्वपति -- अग्नये गृहपतय इति यथासमाम्नातम् । पशुपुरोडाशस्य देवसुवां च हविषाꣳ समानꣳ स्विष्टकृदिडम् ॥ १३.१.१० ॥

एतत्तन्नं भवत्येव ॥ १० ॥ अथ कर्मादौ सावित्रहोममाह -

देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति सवनादौ सवनादौ जुहोति ॥ ११ ।

वीप्सया सर्वकर्मादौ कर्तव्यत्वमभिधीयते । पां कर्मणामादौ सावित्रहोमः कर्तव्यस्तानि कर्माणि ब्राह्मणेन संगृहीतानि - सवने सवने जुहोति' (ते. बा० १-३-५) इति । तत्तत्कर्मादी बौधायनेनवोदाहृतम्-'दीक्षणीयां निर्वस्यन्सावित्रं जुहोति । दीक्षाहुती)प्यन्सावित्रं जुहोति । प्रायणीयां निर्वस्यन्सावित्रं जुहोति । (बौ० श्री० ११२) इति । स्वदाति नः स्वाहेत्यन्तः । सविता देवता ।। ११ ।।

हिरण्यमालिन ऋत्विजः सुत्येऽहनि प्रचरन्ति ॥ १२ ॥

महारा। वुद्ध्वाऽऽधन्य सदस्यवर्जत्विजो हिरण्यमालिनो भवन्ति । यजमानोऽपि