पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्- १३ प्रश्ने

सुल्या भवति । अथ प्रातराग्निहोत्र हुत्वाऽऽप्तेन वाजपेयेन यक्ष्य इत्युक्वा प्रजापतिमवाभवानीत्युक्त्वा फलनिर्देशः । ऋद्धयर्थमिति वा । नित्यो वा नित्यवदेके समामनन्ति, इति वचनात् । नित्ये च नित्यवत्फलानिर्देशः । अन्नार्थमिति वा । विद्युदसि सोमप्रवाकवरणादि षोडशिवत् । सोमक्रयणकाले शुण्ठ्या क्रयणम् । एषेति निर्देशः, तस्या आत्मा भूयो वाऽतः, इति सोमविक्रयिणोक्तेः । एकोनशतेन ते क्रीणानीति विशेषः । अस्मे ज्योतिरित्यादि ॥ ३॥

सप्तदशः सर्वो भवति ॥ ४ ॥

सर्वस्तोमानि सप्तदशस्तोमानि भवन्ति ॥ ४ ॥ ... 'अथवा फलसंयोगश्रुतेर्वा कल्प्यं फलमाह -

प्रजापतिमाप्नोति ॥ ५॥

प्रजापतिमानोतीति । प्रजापतिस्थानमाप्नोति । प्रजापतिर्वा भवति ॥ ५ ॥

सप्तदश दीक्षाः। तिस्र उपसदः । एकविंशतिं(शीं) प्रसुतः॥६॥

सोमो भवतीति प्रतिपद्यारम्भः । एकविंशतिरात्रं प्रत्यभिषुतः सोमो भवतीति त्रित्वविधानाचोपसदां नाग्निचित्येत्यर्थः । छन्दोगमतात्तस्मिन्पक्ष एकविंशीमित्यनुवादो ब्राह्मणपाठात् । तस्य त्रयोदश दीक्षास्तिर उपसदः सप्तदश्यां प्रसुतः । अपि वा सप्तदश दीक्षास्तिस्त्र उपसद एकविशत्या प्रसुतः । अपि वा तिस्त्र एव दीक्षास्तिस्त्र उपसदंर सप्तम्यां प्रसुतः (बौ० श्री० ११-१) इति बौधायनसूत्रम् । एकविंशी मिति वा कल्मान्तरम् । तथा चतुर्दश दीक्षाः षडुपसद एकविंशी प्रसुतो नाग्निचयनमेव ॥ ६ ॥

सप्तदशारत्निर्यूपो बैल्वश्चतुरश्रः खादिरः पालाशो वा गोधूमपिष्टचषालोऽपि वा तूपरः ॥ ७ ॥

लोऽपि चतुरश्नो नाष्टाश्रिः । प्रतिदिशं चतस्रोऽश्नयः । गोधूमं चषालमिति चोभयथा श्रुत्यपिपत्तर्विकल्पः । गोधूमपिष्टचषालं तु बहुप्राकृत लभ्यतेऽश्रियादिकम् । अथवाप्रवर्येण प्रचर्योपसदा चरन्तीत्यादि यूपकाले खादिरं यूपं करोति, बैल्वं वा सप्तदशा रनिर्भवति चतुरश्रिः, गोधूमपिष्टेन चपालः । नास्त्यतिरिक्त तूपर इति श्रुतेः । युपस्य स्वरवस्त्रयोविश्शतिः । एक एव यूपः । केचिऋतुपशूनामेकमेव स्वरं कुर्वन्ति । तदैकविशतिरेव । यहा प्रतिपशु तदा त्रयोविंशतिः ॥ ७ ॥

यत्प्रागुपसद्भ्यस्तस्मिन्कृते प्रतिप्रस्थाता सुरायाः कल्पेन परिस्रुतꣳ सुराꣳ संदधाति ॥ ८ ॥

१.ख. सोमक्रयकाले।