पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [१३प्रश्ने

प्रयोगवैनन्त्यास्तु मालायाः सूत्रसंस्थितेः । न्यायसूत्रस्येह कृतो निर्णयः कौस्तुभो मणिः ॥ मध्यगो यज्ञवपुषस्तुष्येऽस्तु मयाऽर्पितः । गृह्णाति हि किमप्येष भक्तैर्ययत्ततः कृतम् । ... इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयो गचन्द्रिकायां द्वादशननेऽष्टमः पटलः || इति द्वादशप्रश्नव्याख्या समाप्ता ।

13.1 अथ त्रयोदशप्रश्नप्रारम्भः ।

तत्र प्रथमः पटलः ।

विनेययुक्ताखिलसिद्धवर्यलसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरु कृपाब्धिम् ।। . गुरुं गणपतिं नौमि जन्मज्ञानप्रटो तथा । सह गौर्या महेशानं नौमि विष्णुं च पद्मया ॥ एकादशद्वादशयोाख्यातश्चयनक्रतुः। ... वाजपेयराजसूयो वक्ष्येते तु त्रयोदशे ॥ एवं तावत्सर्वज्योतिष्टोमः (सं० श्री०१-१) इति सत्रकृन्यायसूत्रे प्रदर्शितः । सर्वकामोऽग्निष्टोमः । ( स० औ० ७-१) इत्यादिना सूत्रकारेणाग्निष्टोमशब्देन वक्ष्यमाणसवैकाहाहीनसत्रमूलप्रकृतिभूतासिटामसंस्थां व्याख्यायोक्थ्यः षोडश्यतिरात्रोडतोर्यामश्चाग्निष्टोमस्य गुणविकाराः ( स० औ० ७-१८ ) पञ्च संस्थाश्च व्याख्याताः । अथेदानी षोडशिगुणविकार भूतामवशिष्टामेकां वाजपेयसंस्थां व्याख्यातुं शिष्यावधानाय प्रतिज्ञानीते

शरदि वाजपेयेन यजेत ॥ १ ॥

वाजो देवानरूपः सोमः पेयो यस्मिन्याने स वाजपेय इत्येक निर्वचनम् । यस्मा. देतेन यज्ञेन देवा वाजं फलरूपमन्नमाप्तुमैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय इत्यपरं निर्वचनम् । वाजपेय इति कर्मनामधेयम् । न हि द्रव्ये गुणे वा प्रसिद्धिरस्य । स च शरदि भवति । शरदि वाजपेयेन यजेत, इति सूत्रान्तरेऽपि वचनात् ।