पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १२५ प्रवग्र्येण प्रचर्योपसदा चरन्तीत्येष विधिरुच्यते--

द्वौ द्वौ मासावेकैका चितिश्चतुर उत्तमा त्रीन्मासाꣳश्चतुस्तनानि व्रतानि भवन्ति । एवं त्रिस्तनानि द्विस्तनानि एकस्तनानि ॥ १२.८.२० ॥

द्वौ द्वौ मासावेकैका चितिरुपधीयते, यथासंभवन्तीष्का, चतुरस्तु मासानुत्तमा चितिः। पञ्चमी चतुस्तनेन त्रीन्मासानेवं त्रिस्तनादीनि॥२०॥

यदृषीणामाग्नेयं सूक्तं तेन संवत्सरं चिन्वीत ॥२१॥यानि दशतयीष्वाग्नेयानि सूक्तानि तेषामेकैकेन सूक्तेनैकैकामिष्टकामुपदधाति ॥ २२ ॥ सूक्तपरिमाणा नानामन्त्राः । यथार्थं लोकंपृणाः ॥२३॥

ऋषीणामाग्नेयेन संवत्सरमुपधानं कुर्वन्नास्ते श्रुतिरेवं निर्णयं करोति-यदृषीणामाणेयेषु । आग्नेयमग्निदेवत्यं, योषा याज्ञि(ज्ञ)सेनी चितिरिति चितित्वसामान्यात् । चितेश्चिते - नामन्त्राणां स्थाने पूर्वोत्तेन न्यायेन भवन्ति लोकपृणाश्च । लोकंपृणानां स्थाने यथार्थ मिति । अथ पुरीषमिति प्रकृतिक्रमेणैव पञ्चस्वपि चितिषु ॥ २१ ॥ २२ ॥ २३ ॥

आवृत्तासूपसत्सु तृतीये संवत्सरेऽभिजिता विश्वजिता वा यजेत । सहस्रदक्षिणाः सर्ववेदसं व्याख्यास्यामः । परिवासं परिवासम् ॥ ॥ (ख० २१) । २४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्नेऽष्टमः पटलः ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्नः ॥

तृतीये तु संवत्सरे जाते, अभिजिद्विश्वजिद्वा । पर्वाण (यनेत) श्रुत्यन्तरात्सर्ववेदसं विश्वजित्संयोगेनेति न्यायः । तत्र सर्ववेदसमुपरिष्टां नाभिजितिवत्संच्छ(दि) विप्रभृति च विश्वजिद्धर्माः । सर्ववेदसदक्षिणाऽस्येति च्छन्दोगब्राह्मणम् । अभिनिद्विश्वजितोः सर्ववेदसधर्मा इति भाष्यकृत् । अभ्यासः प्रश्नसमाप्त्यर्थः ॥ २४ ॥ संक्षिप्य नानाविधयाऽल्पशब्दगैः सूत्रैः समर्थैरतिगृहिताशयैः। । न्यायानने फांस्तु वितन्वता जडोऽप्यहं स्वसूत्रार्थविवेचकः कृतः । तस्मै नमोऽस्तु हिरण्यकेशिने दुर्ग्राह्यवेदाम्बुधिपारदृश्वने । स मे स्वसूत्रार्थगतिं कृपाम्बुधिर्दिशत्वजस्रं जडतां प्रणोदयन् ।