पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२ प्रश्ने संत्याषाढावरचितं श्रौतसूत्रम्

12.8 अथ द्वादशप्रश्नेऽष्टमः पटलः ॥

अथ कानिचित्काम्यचयनानि दर्शयति -

काम्यानग्नीन्व्याख्यास्यामः । तेषामाकृतिविकारा ब्राह्मणव्याख्याताः ॥ १ ॥

तान्व्यक्तं वक्ष्याम इत्यर्थः ॥ १ ॥

अर्थसंयोगश्चानियमश्च तत्प्रयोगे छन्दश्चितं चिन्वीत पशुकाम इति । यानि प्रकृतौ छन्दाꣳसि तैरग्निं चिन्वीत । अष्टौ गायत्रीः। मूर्धन्वतीः पुरस्तादुपदधाति ॥ २॥

अग्निर्मर्धा दिवः कुकुदित्यनुवाकोक्ता नानाछन्दोयुक्ता मन्त्रारतैरेव चितो न तु यजुमिरिति च्छन्दश्चितस्तादृशमग्निं पशुकामश्चिनुयात् । अथ वा-छन्दश्चितमिति काम्या गुणविकारास्ते शुल्वेऽनुकान्ता हि प्रथम इत्युपदिशन्ति (सूत्रकाराः) । छन्दाश्चित्सदैछन्दोभिः सर्वाणि च्छन्दांसि यनुप्मतीनां स्थाने गायब्यादिमिः प्रकृती छन्दोभिश्चीयते यजुष्मत्यो न कियन्ते । एवं यजुष्मतीनां स्थानेऽन्यानि च्छन्दांसि भवन्ति ॥ २ ॥

श्येनचितं चिन्वीत सुवर्गकाम इति । वक्रपक्षो व्यस्तपुच्छः श्येनाकृतिर्भवति ॥३॥

स्वर्गकामार्थो यजमानः श्येनाकृति चिनोति । ' श्येनो वै वयसां पतिष्ठः श्येन एव भूत्वा सुवर्ग लोकं पतति' (ते. सं ५.-४-११) इति । वयसां मध्ये श्येनोऽ. तिशीघ्र पतितुं समर्थः । श्येन एव श्येनवच्छीघग्राम्येव ॥ ३ ॥

कङ्कचितं चिन्वीत यः कामयेत शीर्षण्वानमुष्मिँल्लोके स्यामिति । कङ्काकृतिर्निरायतग्रीवः शीर्षण्वान्भवति ॥ ४॥

कङ्क इव चीयत इति श्येनमेद एव । अयं पक्षी वर्षीयांसी पक्षो पुच्छाद्वको सन्न पुच्छ दीर्घ आत्मा मण्डलशिरश्च । शीर्षण्वानिति । प्रशस्तशिरस्कः । प्रभूतत्वेनोचिछूत शिरसः प्रशस्तत्वम् ॥ ४ ॥

अलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकाम इति चतस्रश्चतस्रः सीताः सꣳहिताः कृषति ॥ ५॥