पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० सत्यापाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने-

अपि वा तिनः स्वयमातृण्णास्तिस्त्रश्च विश्वज्योतिषस्तासामुपधानविधिः । पूर्ववत्सर्व कृत्वा स्वयमातृष्णायां सामान्तायां कृतायां पुरीषमथ विश्वज्योतिः प्रथमेन मन्त्रेण । अर्थ स्वयमातृण्णा द्वितीयाऽपि, सामान्तां स्वयमातृण्णां कृत्वा पुरीषम् । विश्वज्योतिर्द्वितीयेन मन्त्रेण तृतीयस्यां स्वयमातृण्णायामुपधीयमानायां विश्वज्योतिः प्रथमा तृतीयेन • मन्त्रेण | अथ स्वयमातृण्णा तृतीया सामान्ता । अथ पुरीषम् | तत.श्चतिक्लप्त्याद्यादि पुरीषवर्जमश्वपरिणयनान्तं कृत्वा प्रथमचितिवत् । एवं पशौ । सोमे तु विधिः पूर्वोक्तः । चयने खष्टी लोकंत्रणा उत्तरवेदिपरिमाणा उपधीयन्ते । प्रणयनादि पूर्ववत्कुर्यात् । ततः पुरीषं-पृष्टो दिवति । तत एकादश लोकंपृणा उत्तरवेदिपरिमाणाः पुरीषं च । ततो द्वादश लोकंपृणा उत्तरदिपरिमाणाः पुरीपं च । ततश्चितिक्लप्त्यादिचित्यन्तं पुरीषवर्जमश्वपरिणयनान्तं प्रथमचितिवत् । अन(ख)वणार्थायां सोमे क्रियमाणायां लोकंपृणाविधिमेवेच्छन्त्यन्ये । नान्यम् । इतरो विधिः पशाववेति । अनग्निचित्यात्पुनश्चितित्व'सामान्यात् । प्रथम(मा)विकारत्वात् । भाष्यकारस्तु य उक्तो विधिः सर्वत्र न प्रथम (मा)विकारस्वमिति षष्ठो विधिरश्न(ख) वणार्थांयाम् । समृद्ध्यर्थायां द्वितीयमग्निं चिन्वानो द्वितीयस्यां चितो षोडशेष्टका अवशिष्टा येनर्षय इत्यष्टौ नानामन्त्रा अष्टौ च लोकंपणा अथ पुरीषम् । ततश्चितिक्लृप्त्यादिचित्यन्तं पुरीषवर्ग द्वितीयचितिवत् ॥ २५ ॥ ..

श्वोभूतेऽष्टौ नानामन्त्रा एकादश लोकंपृणाः । अथ पुरीषम् । श्वोभूते एता नानामन्त्रा द्वादश च लोकंपृणाः । अथ पुरीषम् । अथ समृद्ध्यर्थां व्याख्यास्यामः । अग्निं चित्वा य एतस्मिन्संवत्सरे नर्ध्नोति । स क्रतुमारभमाणस्त्रिचितीकमग्निं चिन्वीत । सलिलाय त्वा सर्णीकाय त्वेत्यष्टौ नानामन्त्रा एकादश च लोकंपृणाः । अथ पुरीषम् । श्वोभूत एताश्च नानामन्त्रा द्वादश च लोकंपृणाः । अथ पुरीषम् । श्वोभूत एताश्च नानामन्त्रास्त्रयोदश च लोकंपृणाः । अथ पुरीषम् । संतानार्थायां तु तृतीयमग्निं चिन्वानस्तृतीयस्यां चितौ येनर्षय इत्यष्टौ च नानामन्त्रा अपरिमिताश्च लोकंपृणाः । अथ पुरीषम्॥(ख०१९)॥२६॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने सप्तमः पटलः ।