पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सत्यापाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने

प्राग्वंशमष्टौ नाना मन्त्रा लोकंपणाश्चैकस्य प्रस्तारस्य सादयतीत्यादि श्वेतमश्वं पुरस्ता. नयन्तीत्येवमन्तं कृत्वा श्वेतस्याऽऽलम्भः । तत वाङ्म आसन्नित्यारोहणं चितः । ततः सलिलाय स्वेत्यष्टौ नानामन्त्रा उपधाति । ततो लोकपृणाभिः [ प्रच्छादयति । ] सोऽयं प्रथमविकारो भवति भरद्वाजमताच्च । उत्तरवेद्यभिमर्शनमात्मन्यग्निग्रहणं स्वयंचित्याऽभिमर्शनं तत्त्वा यामीति [ परिचरणं ] चान्यगात्वान्निवतेते गायत्र्यभिमर्शनान्तं प्रथमचितिवत् । आपराहिकीम्यां प्रचर्याश्वपरिणयनम् । ततः प्रवोद्वासनादि ज्योतिष्टोमवत् । केचित्त्वाश नानामन्त्रा उपधाय लोकंपृणा उपधीयन्ते । ततः पुरीषम् , इति यावदुक्तं कुर्वन्ति तस्मिन्नेव तु क.ले ॥ १९ ॥ २० ॥

अग्निं चित्वा य एतस्मिन्संवत्सरे न प्रतिष्ठेत्स क्रतुमारभमाण एकचितीकमग्निं चिन्वीत संयच्च प्रचेताश्चेति पञ्च नानामन्त्राः । यथार्थं लोकंपृणाः । अथ पुरीषम् ॥ २१ ॥

एतस्मिन्नेव संवत्सरे स्थानाद्वा प्रच्यवते वृद्धिाऽस्य न भवति स.ऋतुमभीष्टमाहरमाणस्तेन यज्ञक्रतुना क्रियेत, इत्येकचितीकमेव पूर्वाग्निप्र तारतुल्यं चिन्वीत । पञ्च पूर्वाश्चितयो भवन्त्यथ षष्ठी चितिं चिनुत इति श्रुतेविप्रतिषेधात् । पूर्वचितिभिः समानसंख्यत्वान्न ह्यग्निष्पारष्टाच्चीयते षष्ठी चितिः । चयनविधिः सर्वं च । एतयोस्तु कामविपर्यासमेके प्रतिष्ठायां निमित्ते सलिलाय वेति । अथ यो न यानिति द्वितीयः संयच्च प्रचेताश्चेत्येवं विपरीतौ कामावेके शाखिनः परिपठन्ति ।। २१ ॥

पुनश्चितिं व्याख्यास्यामः । सा त्रिष्वर्थेषु श्रूयते श्र( तेऽस्र )वणार्थे वा समृद्ध्यर्थे वा संतानार्थे वा ॥२२॥ श्र( अस्र )वणार्थां व्याख्यास्यामः । यदीष्ट्या यदि पशुना यदि सोमेन यजेत ॥ २३ ॥ यत्रैवास्य पूर्वोऽग्निश्चितः स्यात्तदपरमन्ववसाय यजेत ॥ २४ ॥ अपिवा येनर्षय इत्यष्टौ नानामन्त्रा अष्टौ च लोकंपृणाः । अथ पुरीषम् ॥ २५ ॥

पुनश्चितिरिति श्रूयतेऽश्र(त्र)वणार्थे-यां वा एषोऽनिष्टक आहुति जुहोति स्रवति वै सा । पुनश्चितौ चीयमानायामग्निचितिवीर्यवत्यस्यामाहुतयो भवन्ति, इत्यश्र( स्त्र) वणार्थे । समृद्धयर्थेऽपि पुनश्चितयः-पुनश्चितिं चिनुत ऋद्धया, इत्यृद्धिकामस्य ।