पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ पटेलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ११३

माग्नेयग्रहणम् । भाप्यकारस्त्वाग्नेय एवोक्थ्यादिषु सर्वसंस्थासु च लभ्यते पुनर्विधाना'दिति । न त्वन्यासु शाखासु संगच्छते ऋतुपशुप्रदर्शनार्थ इत्येव संगच्छते । एकादशंसु वेति । वेदिसंमितां मिनोतीति पुनर्विधानात् । एकयुपे चैकादशिनानां यदनावेकादशिनी मिनुयात् , इति यूपमेदनिन्दा कृत्वा एकयूपत्वं चैकादशिनानां विधीयते । एकादशिनीति च यस्यां यूपभेदस्तामेवोपचरन्ति | 'वनो वा एषा समीयते यदेकादशिनी' इति सा समर्था । प्रत्यञ्च यज्ञ समर्दितोर्यत्पात्नीवत मिनोति यज्ञरय प्रत्युत्तब्ध्यै सयत्वाय' इति श्रुतेः । न पश्चैकादशिन्या पात्नीवतं यूपैकादशिन्यामेव सर्वे वा अन्ये यूपाः पशुमन्तः, इति बहुत्वं यूपानामुक्त्वोपशयपशुविधानानुपशयोऽपि यूप. भेदद्वारकः । तस्मादेकयूपेष्वैकादशिनेषु न भवति सौत्रामण्यां च । तच्च कात्यायनेनाप्युक्तम्-'यूपैकादशिन्यामेवोपशयपात्नीवतो न पश्चैकादशिन्याम्' इति । अतब्ध पशुगणे बहिः सोमे तत्र समर्दितस्याभावान्नापात्नीवतः, यूपभेदद्वारत्वात्तपशयः क्रियते । साग्निचित्य एवैकयपो लभ्यते तत्रोक्त इति । अन्येषु तु गणेषु बहिस्तन्त्रवर्तिषु यूपभेद एव । यत्रिषु यूपेष्वालभेत, इति लिङ्गात् ॥ १ ॥

अग्निं युनज्मि शवसा घृतेनेति तिसृभिः प्रात:सवनेऽग्निमभिमृशति ॥ २ ॥

पुरस्तात्प्रातरनुवाकादग्रावसूपावहृत्य सोमम् , अग्निं युनज्मीति तिभिरभिमृशन्ने. वाग्नि युनक्ति, यज्ञबाहनाथ न मन्त्रान्तेनाभिमृशति । यत्सर्वाभिः पञ्चभिर्यज्यात । इति दोषमुक्त्वा यज्ञायज्ञीयस्य स्तोत्रे द्वाभ्यामभिमृशति ' इति तदप्यभिमर्शनं, नमो अस्तु मा मा हि सीरिति द्वाभ्यामभिमर्शनं योग एव वक्ष्यति स्वयमेव सूत्रकारः

दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्य मध्यंदिनेऽश्वेनावघ्राप्य ब्रह्मणे ददाति ॥ ३ ॥

दक्षिणाकाले प्राप्त प्रतिहनें तत इति कृते हिरण्मयं पात्रं मधुनः पुर्ण शतमानस्य हिरण्यस्य कृतं चित्रं देवानामिति यजमानोऽवेक्ष्याश्वेनावघाप्य ( पणं कारयित्वा ) ब्रह्मणे ददाति हिरण्यपात्रम् । तस्य प्रतिग्रहोआये हिरण्यमिति तस्य हिरण्मयत्वात् । हिरण्यपात्र मधोः पूर्ण ददाति, इति पात्रस्य प्रतिग्रहणं न मधुनः ।। ३ ॥

अध्वर्यवे कल्याणीर्दक्षिणा दद्यात् ॥ ४ ॥

अध्वर्यवे कल्याणी: सुरूपा बहुमूल्याश्च ददाति यदि चिनोत्या वयुः । तथा चोक्त माह्मणे- तं वा एतं यजमान एव चिन्वीन यदस्यान्यश्चिनुयाद्यतं दक्षिणाभिर्न राध.