पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्याषाढघिरचितं श्रौतसूत्रम्- .१२ प्रश्ने

त्तस्थे यत्प्राणाद्वायुरक्षितम् । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः ॥ यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते ॥ त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप् छन्दाꣳसि सर्वा ता यम आहितेति तिसृभिर्यामीभिर्मार्जालीये त्वेषं वयꣳ रुद्रं यज्ञसाधवं कुकविमवसे निह्वयामहे । आरे अस्मद्दैव्यꣳ हेडो अस्य तु सुमतिमिद्वयमस्या वृणीमहे ॥ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमा च रारिष्ट वीरा जुहवाम ते हविः॥ मृडा नो रुद्रोत नो मयस्कृधीति तिसृभी रौद्रीभिश्चात्वाले हव्यं प्रीणीहि हव्यꣳ श्रीणीहि हव्यं पच हव्यꣳ श्रपय हव्यमसि हव्याय त्वा हव्येभ्यस्त्वा हव्ये सीदेत्यष्टौ शामित्रे हव्यसूदोऽव ते हेड उदुत्तमं तत्त्वा यामि ब्रह्मणा वन्दमान इति तिसृभिर्वारुणीभिरवभृथे (तासु प्रचरन्ति । खण्डाः कृष्णा लक्ष्मणाश्चोत्कर उदस्यति अवशिष्टाश्च ) ॥२६॥

ममाग्ने वर्चो विहवेष्वित्यनुवाकेनैकेष्टका ऋचा ऋचोपधीयते प्रतिमन्त्रम् । हिर॑ण्यकेशिनस्तु- एकैकयर्चा एकैकधिष्णियमपवर्जयन्ति । इतिश्रुत्यन्तरम् । तैत्तिरीयाणां तु यद्विहव्या उपदधाति, इत्युक्त्वा · होतुर्धिष्णिय उपदधाति' (तै० सं० ५-४-११) इति । विहव्या इति बहुवचनमेकैकस्मिन्बह्वीभिरिष्टकाभिर्धिष्णियपरिमाणाभिश्चिनोतीति । अश्मा नवमा( म आ )ग्नीध्रीयेऽष्टाविष्टकाश्चतुरस्रा ( श्रा) दीर्घा इति नियमो नास्ति । ( ममाग्न इत्यारभ्य ) नवमिर्ऋग्भिरुपधानम् । अश्मा तु मध्य एकस्या ऋचस्त्यागः । उपधाय क्रमेण चयनं भवति । होत्रीयं प्राशास्त्रीयं ब्राह्मणाच्छंसीयं पौत्रीयं नेष्ट्रीयमच्छावाकीयमिति । ततो ब्रह्मसदनं मार्जालीयमिति । यदा द्वादशहोत्रीयं तदा पञ्चमी दशमी च द्विरभ्यस्यते । यदा षोडश तदा पञ्चमी चतुरावर्तते दशमी च । यदैकविंशतिस्तदा द्विरेकैका उत्तमा तु त्रिः । यदा चतुर्विशतिस्तदा

१ इदं सूत्ंर ब्यानपुस्तकयोर्विद्यते । २ ग. पुस्तके आचार्यास्तु ।।