पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ], महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्यास्यासमेतम् । १०९

अग्न उदधे यात इषुर्युवा नामेति पञ्चभिः पर्यायैः प्रदक्षिणमनुपरिक्रामन्प्रतिदिशं पञ्चाऽऽज्याहुतीर्जुहोति । मध्य उत्तमेन प्राङ्मुखः । समीची नामासि प्राची दिगिति षड्भिः पर्यायैर्दध्ना मधुमिश्रेण षण्महाहुतीर्जुहोति । यथा सर्पाहुतीर्यास्ते अग्ने सूर्ये रुच इति तिस्रो रुचो जुहोति ॥ २२ ॥

अग्न उदध इत्यसमासेन पञ्चाऽऽज्याहुतीः । वायुः प्रकृत इत्याज्याहुतीरित्युच्यते । समीची नामासि प्राची दिगिति दध्ना मधुमिश्रेण सर्पाहुती: पट् । असमारेन परिक्रम्याग्नि प्रतिदिशमभिजहोति । पञ्चमी षष्ठी च प्राङ्मुख एव पश्चादुपरिष्टाज्जुहोति । अनुपरिकामान्नित्यर्थः । हेतयो नाम स्थेति षण्महाहुर्तार्जुहोति । यथैव सर्पाहुतीमधुमिश्रेण दना । तिस्रो रुचो यास्ते अन इति ॥ २२ ॥

सुवर्णघर्मस्वाहेति पञ्चार्काहुतीर्हुत्वा ॥ २३ ॥

अर्काहुतीः पश्चाऽऽज्येनैव ।। २३ ।

वेदिस्तरणप्रभृतीनि कर्माणि प्रतिपद्यते ॥ २४ ॥

अथैनां बार्हषा बहुलं प्राचीन स्तीत्वेति वैखानसोक्तेस्तरणादि सौमिकं प्राग्धिष्णियनिवपनात्कृत्वा सर्वतः प्रसते दृशीकवः संचरेयुः, इत्येवमन्तं विधायोपवपनप्रत्यानायश्चयनम् ॥ २४ ॥

ममाग्न इत्येतेनानुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियाꣳश्चिनोति । एकैकेन मन्त्रेणैकैकं धिष्णियमु(म ) पवर्जयति । अष्टावाग्नीध्रीय उपदधात्यश्मा नवम इत्येकेषाम् ॥ २५ ॥ द्वादश चतुर्विꣳशतिं वा होत्रीय एकादशैकविꣳशतिं वा प्रशास्त्रीये षण्मार्जालीयेऽष्टावितरेषु (खं०१६)॥ तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः। . इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् । बृहस्पते अतियदर्यो अर्हात् । एवा पित्र इति तिसृभिर्ब्राह्मीभिर्ब्रह्मसदने यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमि