पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १०३

शेषं जुहोति ॥ ३४॥ एवं त्रिभिरादितो यथासमाम्नातं ग्रामेऽनुवाक्येन यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ॥ ३५ ॥

यदि कामयेत यजमानः क्षत्रं क्षत्रिया वैश्येभ्य ओजस्विनः स्युरिति प्रामेऽनुवाकस्य त्रीणि चत्वारि वा पदान्यर्थ पदानि, ईचेति पदम् । एवं विधान्यपि पश्चादरण्येऽनुवाक्ये उच्यते, पञ्चमे वाक्य आरभ्य चतुर्थे वा नामेऽनुवाक्य(कोशेषेण होमः । एवमास्त्रिभिोमं कृत्वा पश्चादरण्येऽनुवाक्ये(के) केवलेन होमः । यथा पूर्वं तं त्रिमिर्गणैस्त्रीणि चत्वारि वा पदान्यनुहृत्यत्येवमादि । एवमुत्तरस्त्रिाभिर्जुहुयात् । ___ यदि कामयेत वैश्याः क्षत्रियेभ्य ओजस्विनो भवन्त्विति यथापरिपठितमादितस्त्रिमिगणगणेन गणेन हुत्वाऽऽरण्येऽनुवाक्य(क)स्य षटसु पदान्तरालेषु षड्गणाः क्षिप्यन्ते । धुनिश्च ईदृङचेति गण उच्यते । ध्वान्तश्चेत्युक्त्वा शुक्रज्योतिश्चेति ध्वनश्च ऋतजिच्चेत्युच्यते । ध्वनय श्च ऋतश्चेति विलिम्पश्चेत्युक्त्वा स्वतबाँश्वेत्युच्यते । विलिम्पश्चेत्युक्त्वा ईदृक्षास इत्युच्यते । विक्षिप इत्युक्त्वा पुनः केवलेनाऽऽरण्यकेन होमः । यथा पूर्खतमेवमुत्तरैरपि होमो गणैः । मारुतहोमान्तो वैश्वानर इति भाग्यकृत् । उग्रश्च धुनिश्चेति वैकल्पिकः ॥ ३२ : ॥३३ ॥ ॥ ॥३४ ॥ ॥ ३५ ॥

न संप्रेष्यति । न संमार्ष्टि । नानूयाजान्यजति ॥ ३६ ॥

न संप्रेष्यति ब्रह्मन्प्रस्थारयाम इत्येवमादि । न संमार्टि परिधीनग्निं च । न याति चानूयाजान् । अस्मिन्काल आज्यं गृहीत्वाःनूयाजार्थं प्रतिषिद्धवजे सर्व कर्तव्यमिति न्यायः । आग्नेयविकारत्वाद्वैश्वानरस्य न संप्रेष्यति न संमाष्टर्टीति यथाश्चति पठितं सूत्रकारेण । मारुतान्हुत्वा नारिष्ठान्वैश्वानरे हविरिदमिति च । अर्थलोपास्विष्टकृदादिचतुर्धाकरणान्तानां लोपः । व्यूहनं वाजवतीभ्याम् । यदि प्रस्तरो ध्रुवार्थ कृतः । ततः प्रकृतिवसंत्रावान्तम् । यदि तु न कृतो न तदा । प्रापरिधिप्रहरणात् । सूक्तवाको याज्येति वचनात् । ततः प्रकृतिवत्संस्त्रावान्तम् । ततः पत्नीसंयाजादि ब्राह्मणभोजनान्त प्रकृतिवत् ॥ ३६ ॥

यं कामयेत क्षत्रियं प्र स्वादायतनाच्च्यवेतेति तस्यारण्येऽनुवाक्य(क)स्य गणस्याग्निष्ठं रथवाहनं वा व्यङ्गयेदित्ययज्ञसंयुक्तः कल्पः ॥ (ख०१३) ॥३७॥

इति सत्याषाढहिरण्यकशिसूत्रे द्वादशप्रश्ने पञ्चमः पटलः ॥ ५॥

यंक.मयेत राजानं राजशणां क्षत्रेणास्य स्वेन स्वैरेव क्षत्रिया हन्येरन् । अन्ये यस्माच्च प्रच्यवेत देशान्तरं शत्रुभिनींयेतेति तरयारण्येऽनुवावये(के)नाहोरात्रे वोदी.