पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्याषाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने

र्वहुतान्गणेन जुहोति ॥ २८ ॥ पूर्वं पूर्वं गणमनुद्रुत्योत्तरेणोत्तरेण जुहोति ॥ २९ ॥ स्वतवाꣳश्च प्रघासी च सांतपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्युत्तमं गणमनुद्रुत्य प्रथमेन जुहोति ॥ १२.५.३० ॥

उपांशु . मारुतान् प्रतिनिवृत्य वैश्वानरं हुत्वा हूयन्ते दर्विहोमाः । ईदृञ्चेत्यनुद्रुत्य शुक्रज्योतिथेति होमः । सर्वत्र मरुतो देवता । शुक्रज्योतिश्चेत्यनुद्त्य ऋजिच्चेति होमः । ऋतनिश्चेत्यनुद्रुत्याऽऽरण्यकेन धुनिश्चेति होमः । धुनिश्चेत्यनुद्रुत्य ऋतथ्य सत्यम्धेति होमः । ऋतश्च सत्यश्चेत्यनुहृत्य स्वतवाश्चेति होमः । स्वतवांश्चैत्यनुद्रुत्य ईदृक्षास इति होमः । ईदृक्षास इत्यनुहृत्य ईदृचान्यादृङ्चेति होमः । गणेन गणेन वा . होमः । तथाऽपि चतुर्थ आण्योऽनुवाकः । षष्ठश्च स्वतवान् । सर्वतो वा वेष्टयते मारु.. तैवैश्वानरम् । आपस्तम्चे तु स्वतवाँश्चेति षष्ठो मितासम्वेति होम एना षङ्गः । नानुद्रवणो. मानुषीश्चानुवानो भवन्तु स्वाहेत्यन्तोऽनुषङ्गस्य । अथवा- अप्रत्येषु मन्त्रेप्वाम्नाताः पञ्च गणाः । आरण्यकाण्ड आन्नातो धुनिश्च ध्वान्तश्चेत्यपरो गणः । सूत्रान्तरोक्तः स्वतवानित्यादिरेकः । अतो ब्राह्मणे तु सप्त भवन्ति सप्त गणा वै मरुतो गणश एवं विशमवरुन्धे (त० सं०५-४-७) इति पुरोडाशाना संख्या द्रष्टव्या । होमकाले मन्त्रोच्चार कंचिद्विशेष विधत्ते- गणेन गणमनुद्वत्य जुहोति' (तै० सं० ५-४-७) इति । यदा प्रथमगणेन हुत्वा द्वितीयगणेन जुहोति तदानीं प्रथमगणमुच्चार्य पश्चाद्वितीयगणेन जुहोति । तथा द्विती- . यगणमुच्चार्य तृतीयगणेन जुहुयात् ॥ २८ ॥ २९ ॥ ३० ॥

इन्द्रं दैवीर्विशो मरुतोऽनुवर्तमान इति हुत्वोपतिष्ठते ॥ ३१॥

यजमान इति शेषः॥३१॥

यदि कामयेत विशा क्षत्त्रꣳ हन्यामिति ग्राम्येऽनुवाक्यस्य गणस्य त्रीणि चत्वारि वा पदान्यनू(पादाननू )च्यारण्येऽनुवाक्यस्य शेषेण जुहोति ॥ ३२॥ एवं त्रिभिरादितो यथासमाम्नातं ग्रामेऽनुवाक्यस्य यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ॥३३॥ यदि कामयेत क्षत्त्रेण विशꣳ हन्यामित्यारण्येऽनुवाक्यस्य षट्सु पदान्तरालेषु षड्गणानोप्य ग्रामेषु वाक्यं जपित्वाऽऽरण्येन वाक्य