पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । १११

ध्माबर्हिषः पत्नीसंनहनाच्च तत्संप्रेष्यति ॥१२.५.२०॥

पिष्टेषु यजुरुत्पूताभिरद्भिः संयोति । संप्रेषकाले पत्नीवर्स संप्नेष्यति । नित्यः संप्रेषः । अवास्ते तु पत्नी ॥ १९ ॥ २० ॥

यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ॥२१॥

आज्यग्रहणकाले ध्रुवायामेव गृह्णाति, अयाजानूयाजाभावात् ॥ २१ ॥

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षण्यवशेषं निनीय पवित्रे अपिसृज्य ध्रुवाꣳ स्रुवं च सादयति ॥ २२ ॥

प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यत इत्यापस्तम्बोक्तेः प्रकृतिवत्। पुनर्वचनात् । इतरथा तुष्णीकं प्रोक्षित इति न क्रियते वेदिप्रोक्षणम् । तेन निवर्तते । सर्वत्रोपसत्से. स्फुटदर्शनात् । स्तरणकालेऽपरेणानि बहिस्तीवा । एकाऽऽघारसमित् । वीतिहोत्रमिति सर्वमन्यत्प्रकृतिवत् । ध्रुवां सुवं च सादयति प्रस्तरे वर्हिषि वा ॥ २२ ॥

एषाऽसददिति मन्त्रꣳ संनमति ॥ २३ ॥

एतावसंदतामित्यभिमन्त्रण ध्रुवायाः सुवस्य च ॥ २३ ॥

विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते । (ख०१२)।२४

विष्ण्वसीति घौवस्याऽऽज्यस्यामिमन्त्रणम् ॥ २४ ॥

वैश्वानरमासाद्य मारुतानासादयति ॥ २५॥

कपालवत्पुरोडाशादित्याद्यासन्नाभिमर्शनान्तं प्रकृतिवत् । आग्नेयविकारवत्तूष्णीक मारुतानाम् ॥ २५ ॥

उच्चैर्वैश्वानरस्याऽऽश्रावयति ॥ २६ ॥

इदानमेिव वेदनिधानं वेद्यन्तापरिस्तरणं होतृषदनपरिकल्पनं च । ततः सामिधेन्यः । उपवा(वी)जनं वेदेन । धौवाघारः । न संप्रेप्यति- अग्नीत्परिधीनिति च । इदानीमपि न समार्टि पारधीनग्निं च । ततः प्रवरो देवस्य मानुषस्य च । नापि प्रयाजा इज्यन्ते । न तेम्य आज्यम् । तत आवाहनप्रतिषेधः क्रियते । प्रचर्य चाऽज्यमागाभ्याम् । नुहामुपस्तीर्य कृत्स्नं वैश्वानरमवदाय तूष्णीमवदानानि । तत अवदानानीत्यवस्थाभिधेयामा. वात्। द्विरमिधारणं चतुरवत्तं जुहोतीति । उच्चैर्मध्यमादपि स्वराद्वैश्वानरस्याऽऽाश्रवणं भवति ॥ २६ ॥

सर्वहुतमपर्यावर्तयञ्जुहोति ॥ २७॥

स्पष्टोऽर्थः ॥ २७॥

ईदृङ्चान्यादृङ्चेत्यासीनो हस्तेनोपाꣳशु मारुतान्स -