पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्

नेप्रजानन्नित्येवमाद्याः पशुबन्धवत्प्रणयनोपदेशात्तन्मते तु व्याघारणान्तामुत्तरवेदि कृत्वा पाशुकान्त्संभारान्न्युप्य ति ( ते ) संभारा एकोप्यन्ते, ततः पारधयो लुप्यन्त इति । अत्राप्याहाऽऽपस्तम्यः ----आ वेदिप्रोक्षणात्कृत्वा, ( आप० औ० १५-६-१) इति । सह वेदिप्रोक्षणेनेत्यभिविधिः । तस्मादाहोत्तरत्र वेद्यास्तरणादि सौमिक फर्म. प्रतिपद्यते, इति । अग्निबत्त्युत्तरं परिग्राहं पारगृह्णातीति । अनुवीक्षणान्तं कृत्वा शाखामाहृत्य मैत्रावरुण्याः पयस्याया वत्सापकरणम् । अन्तर्वेदि शाखायाः पलाशप्रशातनोपवेषान्तं : करोति । गोमयलेपनान्तं कृत्वा कुम्भ्याः प्रोक्ष्य बहिस्त्रिवैदिमिति प्रोक्षति लौकिकेनों- . दकेन तूष्णीकेन ॥ १३ ।

वैश्वानरीयस्य तन्त्रं प्रक्रमयति । तत्र यावत् क्रियते तद्व्याख्यास्यामः ॥ १४ ॥

वैश्वानरस्याग्नेस्तन्त्रमङ्गसमुदायं प्रक्रमयत्यारम्यते कर्तुं बर्हिः प्रस्तरवण यदा ध्रुवा प्रस्तरे साद्यते परिस्तरणानीध्माघारसमित्प्रथमा प्रयाजानूयाजसमित्, त्रीपरिधीनेका समिधं यक्षायुर नृसंचरानितीध्ममन्त्र इध्मप्रवृश्चनानि निदधाति । १४ ॥

वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ॥ १५॥

वेदं कृत्वा समूहन्त्यम्यागारमायतनोपलेपनादि क्रियते पूर्वमकृतमिति । अग्नीप रिस्तीर्य पाणिप्रक्षालनादिकर्म प्रतिपद्यते कर्तुम् । यथार्थ पात्राणि न दर्शपूर्णमासवत्सवाणि प्रयुनक्तीत्यर्थः ॥ १५॥

न प्रणीताः प्रणयति ॥ १६॥

विमोकाद्यभावात् ॥ १६॥

निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्त्सप्तकपालान्निर्वपति ॥ १७॥

अग्नेर्वैश्वानरस्य द्वादश कपालानि मारुतानां सप्तकपालमिति । केचित्तु-सर्वाण्यपराणि प्राशिवहरणेडापात्रमन्वाहार्यस्थालीवर्जानि पूर्वाणीति । निर्वपणकाले प्राप्ते-नेवैश्वानरस्य निर्वापं कृत्वा सप्त मारुताः सप्तकपालास्तस्मिंश्च शूर्पे पृथक् ॥ १७ ॥

तूष्णीमुपचरिता मारुता भवन्ति ॥ १८ ॥

तूष्णीमुपचरितत्वाइर्विहोमा एत इति । अत उपसादनप्रोक्षणादयस्तूष्णीमवहननफलीकरणप्रक्षालनावेक्षणोत्पवनकपालोपधानाधिश्वयणादीनि पृथक्तूष्णीमुपचरितत्वात् ॥१८

यजुरुत्पूताभिः संयौति । अभिवासित आप्यलेपं निनीय । संप्रेषेण प्रतिपद्यते ॥ १९॥ यदन्यदि