पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ९९

गरुत्मान्पृथिव्याꣳ सीदति तिसृभिः स्वयमातृण्णायामग्निं प्रतिष्ठापयति द्वाभ्यां वा ॥ ९ ॥

उर्णावन्तं प्रथमः सीद योनिमिति होतुः शब्दं श्रुत्वा पाशुकाः संभराः परिध्यादपोऽनवतीर्ण एव विश्वायुरसीति । यदेतान्त्संभरान्त्संभरति, इति श्रुतेः । अनेरधस्तात् फियते, अन्यस्मै प्रदायाग्निम् । उत्तरवेदिविकारत्वाग्नेः । अग्नेर्भस्मासीति संभरा गुग्गुलसुगन्धितेजनोर्णाः स्तुका:-सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयमातृप्णायां संभा(भ). रवत्या प्रतिष्ठापनमग्नेः सुपर्णोऽसि गरुत्मान् भासाऽन्तरिक्षमा पृण ( इति द्वे ऋची वा), आजुह्वान इति वार्गवसानवती, अनवसाने तु पूर्वे प्रतिष्ठापितेऽनावग्नेः पुरीषमसीत्युत्तरत उपयमनी(न्या)न्युप्य ॥ ९॥

प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीꣳ समिधमादधाति । विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् । शमीमयीं पूर्वामेके समामनन्ति । वैकङ्कतीमुत्तराम् ॥ (ख०११) ॥ १२.५.१० ॥

मनुष्व त्वेत्युपसमिन्धनं, समिन्धनार्थत्वात्प्रकृतस्योपसमिन्धनस्य वैकृतमन्त्रेणप्रेद्धो अग्न इत्यौ?म्बरी, आधीयते । विधेम त इति वैकती । ता५ सवितुरीति शमीमयीम् । शमीमयी पूर्वा वैकऋत्युत्तरा च शारनान्तरस्था । केचित्तु -सर्वत्र समिधमादधातीत्यनुवर्तत इति पठन्ति ।। १०॥

अग्ने तमद्याश्वामित्यक्षरपङ्क्त्या जुहोति ॥ ११ ॥

चित्तिं जुहोमि, अग्ने तमद्याश्वमिति द्वे आहुती हुत्वेत्यापस्तम्बः ॥ ११ ॥

जुहूꣳ स्रुवं च संमृज्य चतुर्ग्रहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा स्रुचं पूरयित्वा सप्त त इति पूर्णाहुतिं जुहोति ॥ १२ ॥

आज्येन चतुर्गृहीतेनाष्टगृहीतेन द्वादशगृहीतेन वा चुचं पूरयित्वा प्राकृती पूर्णाहुतिः । अग्निः सप्तवान्देवता । द्वादशगृतीतेनाऽऽज्येन पूर्णा जुहूस्तया जुहुयादित्यर्थः

तां जुह्वदिह सोऽस्त्विति दिग्भ्योऽग्निं मनसा ध्यायति ॥ १३ ॥

तां जुह्वयो दिवाग्निरिह सोऽस्त्विति ध्यानम् । ततोऽतिमुक्ती:- अग्निर्यज्ञं नयतु

. १ ग. औदुम्बरी समिधमाधी ।