पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने

पञ्च दिशो देवीर्यज्ञमवन्तु देवीरिति षड्भिर्हरति ॥ ३॥

जुषन्तामित्यन्तः । प्रथमायां त्रिरतक्तायां पश्व दिशो देवीरिति हरत्याग्रीधादिति शेषः । यदाऽपि षड्भिस्तदाऽपि पञ्चम्यावृत्तिः । पड्भिहरति षड्वा ऋतब ऋतुभिरेवैनर हरति' (तै. सं० ५-४-६ ) इति ब्राह्मणम् ॥ ३ ॥

आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनाप्रतिरथेनान्वेति । मैत्रावरुणो ब्राह्मणाच्छꣳसी वा॥४॥

आशुः शिशान इति दशर्चेन दक्षिणतोऽग्नेः स्थितो ब्रह्माऽनुगच्छति, मैत्रावरुणो वा • यदाऽप्रतिरथं द्वितीयो होता' (तै० सं० ५-४-६ ) इति ब्राह्मणाद्ब्रह्मगणस्य द्वितीयो होता ब्राह्मणाच्छंसी । प्रतिप्रस्थाता वेत्यापस्तम्बः ॥ ४ ॥

विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीध्रेऽश्मानं निदधाति ॥ ५॥

आग्नीघो यस्मिन्प्रदेशे भविष्यति( भवेत् स आग्नीध्र इति तस्मिन्प्रदेशे विमान एष दिव इति द्वाभ्यामश्मानं निदधाति, उपधानार्थे शुभ्रप्रस्तरम् । मध्ये दिवो निहितः पृश्निरश्मेति लिङ्गात् । मध्य उपधानकाले उपधीयते ॥ ५ ॥

इन्द्रं विश्वा अवीवृधन्निति चतसृभिरा पुच्छादेति ॥ ६ ॥

अग्नीध्र निर्गत्य पुच्छपर्यन्तमेतैर्मन्त्रैच्छेत् । द्वितीया त्वनवसाना ॥ ६ ॥

प्राचीमनु प्रदिशमिति पञ्चभिरग्निमाक्रमन्ते ॥ ७ ॥

स्वस्तीत्यन्तः । पञ्चाभिरग्निमधिरोहत्यध्वर्युः ॥ ७ ॥

कृष्णायै श्वेतवत्सायै पयसा दध्ना वौदुम्बरीꣳ स्रुचं पूरयित्वा नक्तोषासा, अग्ने सहस्राक्षेति सꣳहिताभ्याꣳ स्वयमातृण्णायामेकाहुतिं जुहोति ॥८।

अधिरुह्य नक्तोष साउने सहस्राक्षेति द्वाभ्यामृग्भ्यां संहिताभ्यां देवा अग्निं धारयन्द्र. विणोदा अग्ने सहस्राक्षेत्येवं संहिताभ्याम् । अन्ये त्वाहुः- अवसानं क्रियते नोच्छ्स्य ते, मध्य ऋचोः । दनः पूर्णामौदुम्बीमताभ्यामृग्भ्यां हूयते स्वयमातृण्णायाम् । अग्निर्दे. वता । एतन्म-प्रसाध्य होम ब्राह्मणे-- नः पूर्णामोदुम्बरी ५ स्वयमातृण्णायां जुहोति । (तै० सं० ५-४-७) इति विदधाति । जुहूसदृशी काचित्गौदुम्बरी ॥ ८॥

ऊर्णावन्तं प्रथमः सीद योनिमित्युच्यमाने सुपर्णोऽसि

१५. श्वेतवर्णोऽश्मा उप।