पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सत्यापाढविरचितं श्रौतसूत्रम्- १२ प्रश्ने

मफि दक्षिणस्याऽऽत्मनश्च या परा स्वक्तिः प्रजापतेः साना तत्रोपरथानं प्रजापतेर्हद.

इष्टो यज्ञो भृगुभिराशीर्दा वसुभिस्तस्य त इष्टस्य वीतस्य द्रविणेऽह भक्षीयेति स्तुत शस्त्रयोर्दोहे यजमानं वाचयति ॥ १४ ॥

स्पष्टोऽर्थः ॥ १४ ॥

पिता मातरिश्वेति संचितोक्थ्येन होताऽःशꣳसति । होतर्यकामयमानेऽध्वर्युः ॥ १५ ॥

स्तुतशस्त्रयोदोहे यजमानं वाचयतीत्यनुकर्षः । तस्मिंस्तुते स्तुतस्य स्तुतमसीति यजमानो वाच्यतेऽध्वर्युणा, पिता मातरिश्चेति संचितम्याग्नेर्यच्छस्त्रं तेन होताऽग्नेः पश्चास्थितः ( सन् ) शंसति । अकामयमानेऽनिच्छति होतरि शंसनं कर्तुमध्वर्युरेव शंसति । पिता मातरिश्वत्यारभ्य पादानुतक्षुरिति विरम्य बृहस्पतिरुक्था मदानिः शसिपदित्येतामेव त्रिः । पराचाऽनुशंसतीति वचनात् । अथवा बचानामेका अग्निरश्मि(स्मि)जन्मना, इत्यनूच्यत इति सकृदेव प्रयोग इति भाप्यकृत् । इदानीं शस्त्रस्य शस्त्रमसीति वाचयति यजमानम् ॥ १५॥

अत्र धेनूः करणमेके समामनन्ति ॥ (ख० ८) ॥ १६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे द्वादशप्रश्ने तृतीयः पटलः॥

. स्पष्टोऽर्थः ॥ १६ ॥ इतिः सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकाया द्वादशप्रश्ने तृतीयः पटलः ॥ .

12.4 अथ द्वादशप्रश्ने चतुर्थः पटलः

अवकां मण्डूकं वेतसशाखां च दीर्घवꣳशे प्रबध्य समुद्रस्य त्वाऽवाकयाग्ने परिव्ययामसीति सप्तभिरष्टाभिर्वाऽग्निं विकर्षति ॥ १॥

अवकां शैवालं वेतसस्य वजुलस्य शाखां मण्डूकं च दीर्धेऽपरिमिते वंशे बद्ध्वा पुरुषमण्डकेन विकर्षति दीर्घवंशे बद्ध्वेति वैखानसः ॥ समुद्रस्य त्वेति सप्तभिरष्टाभिर्वा ऋम्भिरग्निं विकर्षति विलिखति । अथवा-योऽयं वेतसः सोऽयमपां पुष्पस्थानीयोऽप्सु

..४ सिषोनि' । .