पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिलं फलितमयोगचन्द्रिकान्याख्यासमेतम। ५

यो रुद्रो अग्नाविति रौद्रं रुद्रदेवत्यम् । एतेन यजुषोत्तरापरस्यां वक्त्या इयि)एका सैवोपद(सर्वोप)धानस्यान्ते क्रियते चरमायामिष्टकायां निदध्यादिति तस्यां प्रतिष्ठापयो गावीधुकश्वरुः । अन्यस्यां वा यस्यां शतरुद्रीय जहोति । पाषाणा निखन्यन्ते यानसने. यिनाम् । जानुदन्ने उपधाय, तैत्तिरीयाणामप्युपधान चित्यादि क्रियते, अपांमुपस्पर्शने कृते । तिमभिरिषुभिर्धनुर्ददाति यजमानोऽध्वर्यवे, अयाचितं न कर्मकृतमिति । यत्ते रुद्र . पुरो धनुरिति यजमानस्यैवोपस्थानम् ॥ ८ ॥ ९ ॥ १० ॥

उदकुम्भमादायाश्मानमवधायाश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन्पर्येति ॥ ११ ॥

अध्वर्युर्गृहीत्वोदकुम्भमश्मन्नूजमिति त्रिः प्रदक्षिणं परिषञ्चन्गच्छति ॥ ११ ॥

निधाय कुम्भं त्रिरपरिषिञ्चन्प्रतिपर्येति । यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य प्राणं प्रक्षिणोमीति दक्षिणस्याꣳ श्रोण्यां कुम्भं प्रक्षिणोति । द्वेष्यस्य नाम गृह्णाति ॥ १२ ॥

निधाय कुम्भं स्थापयित्वा घटम् । अश्मस्ते क्षुदमुमिति नामग्रहण शत्रोः । देक दत्तं ते शुगृच्छतु यं द्विष्म इति त्रिरेव पुनर्निवर्तते । त्रिः पारीषश्चन्पति (ले० सं० ५-४-४) इति वचनात् । केचित्तु-कुम्भं पुनर्गृह्णान्ति यद्यभिचरेद्यजमानः प्रतिनिवृत्त्या. ध्वर्युरिदमहं देवदत्तस्य भार्गवस्याऽऽयुः प्रक्षिणोमीत्यनेन मन्त्रेण दक्षिणस्यां वक्तयामाग्नेयकोण उत्तरे वा कुम्भं मिन्यादित्यर्थः ॥ १२ ॥

पृष्ठैरुपतिष्ठते । गायत्रेण पुरस्तात् । बृहद्रथंतराभ्यां पक्षौ । ऋतुस्था यज्ञायज्ञीयेन पुच्छम् । दक्षिणस्याꣳ श्रोण्यां वारवन्तीयं गायत्युत्तरस्यां वामदेव्यमपि पक्षं प्रति प्रजापतेः साम ऋचं गायति ॥ १३ ॥

तां पृष्ठेरुपतिष्ठतेऽध्वर्युः सामादिभिः । तान्यध्वर्युर्गायेदिति वाजसनेयिनः श्रुतेः । छन्दोगानां वा तेषां विधानात् । गायत्रेण साम्ना पुरस्तादुपतिष्ठते रथंतरेण दक्षिणं पक्ष बृहतोत्तरम् , अल्पान्तरम् (पा० सू०२-२-३४ ) इति बृहतः पूर्वनिपातः । ऋतुस्था यज्ञायज्ञीय साम तेन पुच्छं, दक्षिणा या श्रोणी तस्यां वारवन्तीयनोपस्थानम् । केचिदुत्तरस्यां योऽग्निस्तमुपतिष्ठत इति वर्णयन्ति । वामदेव्यस्य स्थाने तैत्तिरी यकवस्थल

१क.ख. सामानुर्च ।