पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ . सत्यापाढविरचितं श्रौतसूत्रम्- [१२ प्रश्ने

नक्षत्रशब्दोपेतर्मन्त्रैरुपधेया इष्टका नक्षत्रेष्टकाः ॥ १८ ॥

अग्ने रुचः स्थेति सर्वास्वनुषजति ॥ १९॥

( अग्ने रुचः स्थ प्रजापतेर्धातुः सोमस्येति प्रथमायामेव । सर्वारवनुषङ्गः, इति प्रत्यक्षवचनादस्मत्सूत्रे सूत्रान्तरे वा ॥ १९ ॥

पूर्णा पश्चादिति पुरस्तात्पौर्णमासीमुपधाय पूर्वीं पूर्वामुपधायापरामपरामुपदधाति । आ विशाखाभ्याम् । यत्ते देवा अदधुरिति पश्चादमावास्यायामुपधायापरामपरामुपधाय पूर्वां पूर्वामुपदधात्याऽपभरणीभ्योऽन्ततः ॥१२.२.२०॥

पूर्णा पश्चादिति पौर्णमासी पुरस्तादग्नेरुपदधाति । कृत्तिका नक्षत्रमिति नक्षत्रेष्टकाः पुरस्तादारभ्य प्रत्यगपवर्गा असंरपृष्टाश्च परस्परम् । पूर्वामुपधाय वृत्तिका नक्षत्रमिति जमोतिषे त्वेत्यन्तेन । एवमपरामपरामा विशाखाभ्याम् । दक्षिणेन स्वयमातृण्णाया यथा रीतिर्भवति तथा करोति । यत्ते देवा अदधरिति पश्चादोर परत उपधायामावास्याम् । अनुराधा नक्षत्रं मित्रो देवतेल्यवशिष्टानां नक्षत्रेष्टकानां पूर्वी पूर्वामाऽपभरणीभ्य उपदधाति । सहारभरणीभिरसमासेन पूर्ववत् । .. ___ यद्वा --अयोपधाने कंचिद्विशेष - विक्ते- । यत्स स्पृष्टा उपध्यावृष्टये लोकमपि ध्यादवर्षक: पर्जन्यः स्यादसस्पृष्टा : उपदधाति वृष्टया एव लोकं करोति वर्धकः पर्जन्यो भवति' (ले० सं० ५-३-१) इति इष्टकानां परस्परं स्पर्श सति वृष्टेः स्थानस्याऽऽच्छादितत्वात्पर्जन्यो वृष्टिरहितो भवति । असंस्पर्शे तु तच्छिद्रस्य वृष्टिस्थानत्वान्मघो वर्षणशीलो भवति । उपधाने विशेषान्तरं विधत्ते—पुरस्तादन्याः प्रतीपीरुपदधाति पश्चादन्याः प्राचीस्तस्मात्प्राचीनानि च प्रतीचीनानि च नक्षत्राण्यावर्तन्ते (ते०सं०५-४-१) इति । स्वयमातृष्णाया दक्षिणभागे पूर्वी दिशमारभ्य प्रत्यनवसानाः कृत्तिकादिविशाखान्ता इष्टका उपदध्यात् । अनुराधाद्यपमरण्यन्ता इष्टकाः स्वयमातृण्णाया उत्तरभागे प्रतीची दिशमारभ्य प्रागवसाना उपदध्यात् । स्वयमातृण्णाया दक्षिणोत्तरभा. स्थितयोः पङ्कृत्योर्मध्ये पश्चिमायां दिशि समरूपेणामावास्याख्यामिष्टकामुपदध्यात्। . स्वयमातृण्णाया दक्षिणोत्तरभागस्थितयोः पङ्क्त्योमध्ये पूर्वस्यां दिशि समरूपेण पौर्णमास्याख्यामिष्टकामुपदध्यात । यस्मादेवं तस्माल्लोकेऽपि नक्षत्राणि गोलकस्यापि दक्षिणे भागे पश्चिमाभिमुदानि, उत्तरभागे तु प्राङ्मुखानीत्येवमावर्तन्ते ॥ २० ॥

१५. 'सर्वास्वनुषजति इति ।