पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] - महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम्। ८३

नाकः स्वर्गः सद्यते प्राप्यते यैर्मन्स्ते नाकसदः । तथा च मन्त्रलिङ्गम्- 'नाकस्य पृष्ठे सुवगें लोके यजमानं च सादयन्तु '(ते सं० ४-४-२) इति । एतैर्मन्त्रैरुपधेया इष्टका अपि नाकसदः । अर्धेन तु ध्यायन्द्वेप्यम् , तत्र चाऽऽपस्तम्बः सूत्रयामास-द्वेष्यं मनसा ध्यायन्पश्चात्प्राचीमुत्तमाम् ' (आप० श्री० १७-१-४-५) इति । पञ्चमेन कृतास्तासु पुरीपं क्षिप्त्वा तृप्णीम् , अयं पुरो हारकेश इति पञ्च घोडास्तासामुपर्युपधाने या तु प्रतीच्या सा तु पश्चादुपधीयते । अयं पश्चाद्विश्वव्यचा, इत्युपदधाति । पञ्च चोडा द्वेप्यं मनसा ध्यायति जम्भे दधामि देवदत्तमिति । यद्वाचुड संवरण इत्यस्माद्धातोरुत्पन्नश्चोडाशब्दः | नाकसदामुपार च्छिद्रावरणार्थत्वादेता इष्टकाश्चोडा इत्युच्यन्ते । पञ्चसंख्याकाथोडाः पश्चचौडा उपदधातीत्यर्थः । उपधानकाले ध्यानविशेष विधत्ते–'यं द्विष्यात्तमुपदधद्ध्यायेदेताम्य एवैनं देवताभ्य आवृश्वति ताजगातिमा→ति ' ( ते० सं० ५-३-७) इति । यजमानो यं पुरुषं द्विष्यात्तं देण्यमध्वर्युरुपधानं कुर्वन्ध्यायेत् । तेन ध्याने ताभ्य एवाऽग्निसेनान्यादिभ्यो देवताभ्य एनं द्वेष्यमावृश्चति सर्वतो विच्छिन्नं करोति । ताजगार्तिमाईति तदानीमेव मरणं प्राप्नोति । नाकमद मुपार पञ्चचोडोपधानं विधत्ते-उत्तरा नाकसद्भध उपदधाति यथा जायामानीय गृहेषु निषादयति तागेव तत् , (ते. सं० ५-३-७) इति । गृहस्थानीया नाकसदो जायास्थानीयाः पञ्च चौडाः । तत्रायं पश्यादिति तृती. यमन्त्रेणोपधेया येयमिष्टका तस्याश्चरमत्वं विधत्ते- पश्चात्प्राचीमुत्तमामुपद्धाति तस्मात्पश्चात्प्राची पत्न्यन्वास्ते ! (ले० सं० ५-३-७) इति । यस्मात्पश्चिमायां दिशि प्राङ्मुखत्वेनोपधेयामिष्टका चरमत्वेनोपधत्ते, तस्मात्पश्चिमायां दिश्यवस्थाय प्राहमुखी पत्नी गार्हपत्यमुपविशतीत्यर्थः ॥ ३३ ॥

तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतया देवते भवतः ॥ (ख०३ ) ॥ ३४ ॥

भाष्यकारस्तु---वसन्तेनैवास्य पूर्वार्धमचिनुत, इति प्रथमे पूर्वार्धेऽमेरुपर्धीयते, दक्षिणे पक्षे द्वितीये-'प्रीष्मेण दक्षिणं पक्षम् ' इति । पुच्छे तृतीये-वर्षाभिः पुच्छम् । इति पुच्छसमीपे द्वे । 'शरदोत्तरं पक्षम् ' इति चोत्तरपक्षसमीपे । हेमन्तेन मध्यमिति हेमन्तशिशिरनामधेये इष्टके मध्ये इति ब्याचष्टे । अत्रोपधान–अनुग्रह- अप्युक्तं ( नेऽनुक्रमोऽप्युक्तः)। वैखानसेन तु यथावकाशम्, इति ।। ३४ ॥

देवानां यान्यसि देवानां देवयान्यसीति द्वे संयान्यौ ॥ ३५ ॥

गतार्थः ॥ ३५ ॥