पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. पटल:.] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४१

तत्राऽऽख्यातसंबन्धाद्विध्यन्तरैकवाक्यत्वाभावादर्थवत्त्वाच्च विधिः । सृष्टिलिङ्गा मन्त्रा उपधानार्थत्वेन विधीयन्ते । मैवम् । लिङ्गप्रकरणाम्यामेव प्राप्तत्वान्न विधिमन्त्राणां संभवति । तथा सति परिसंख्या स्यात् । तत्र बहुषु मन्त्रेषु प्रकरणप्राप्तेषु सृष्टिविधानादन्ये परिसंख्यायेरन् । सा च त्रिदोषा, परिसंख्यातानां च मन्त्रान्तराणामानर्थत्यं स्यात् । तस्मादुपधानमेवात्र विधेयम् । सृष्टीरिति तु लिङ्गप्राप्तमन्त्रानुवादमानं यथा सृष्टमेवावरुन्धे (त० सं०५-३-४) इत्यस्यार्थवादस्योपपत्त्यमिति भाज्याभिप्रायः । केचित्तु-मन्त्रविधिमेव समर्थयन्ते । न ह्येकयाऽस्तुवत (ले० सं० ४-३-१०) इत्येवमादीनामुषधान ऐकान्तिक लिङ्गमस्ति येन प्राप्तिः स्यात् । साधारणलिङ्गत्वाद्रि ग्रहणासादनादिष्वपीष्टकानां प्राप्नुयुः, तत्रास्ति विधेरवकाशः । सत्यामप्युप. धानप्राप्ती मध्यमचितिसंवन्धार्थमपि प्रत्यक्षविधानमर्यवद्भविष्यति । वक्ष्यति हि मध्यमायां तु वचनाहाह्मणवत्य ' इति । न चास्मिन्सूत्रे सृष्टीनां विधानमवश्यमादर्तव्यम् । गुणवृत्तिनिमित्तकथनमात्रपरत्वात् । कः पुनरत्र गुणः, भूमा । सृष्टिसमुदाये हि भूमाऽस्ति । सृष्टयसृष्टिसमुदायेऽपि । एकयाऽस्तुवत' (ते० सं०४-३-१०) इत्यनुवाके सृष्टिभूमाऽस्ति, इत्यनेन सादृश्येन सृष्टिशब्दः ॥ २१ ॥

इयमेव सा या प्रथमा व्यौच्छदिति पञ्चदश व्युष्टीः ॥ २६ ॥

विशेषेणोच्छति तमो विनाशयतीति व्युष्टिरुषःकालस्तद्वाचकशब्देनोपेतर्मन्त्रैरुषधेया इष्टका व्युष्टयः । ता उपदध्यादित्यर्थः ॥ २६ ॥

अग्ने जातान्प्र णुदा नः सपत्नानिति पुरस्तादुपदधाति । सहसा जातानिति पश्चात् । चतुश्चत्वारिꣳशः स्तोम इति दक्षिणतः । षोडशः स्तोम इत्युत्तरतः ॥ २७ ॥

पश्चादुपदधातीत्यनुवर्तते । एतन्मन्त्रसाव्यमुपधानं विधत्ते --- अग्ने जातान्नणदा मः सपत्नामिति पुरस्तादुपदधाति । सहसा जातानिति पश्चात् , चतुश्चत्वारिंशः स्तोम इति दक्षिणतः, षोडशः स्तोम इत्युत्तरतः । (तै० सं०५-३-५ ) इत्यादि ॥ २७ ॥

इष्टकायां पुरीषमध्यू( ध्यु )ह्य पृथिव्याः पुरीषमस्यप्सो नामेति मध्येऽग्नेः पुरीषवतीमुपदधाति ॥ २८ ॥

एतन्मन्बसाध्यमुपधानं विधत्ते-'पुरीषवती मध्य उपदधाति पुरीपं वै मध्यमात्मनः सात्मानमेवाग्निं चिनुते ' (ते० सं० ५-३-५ ) इति । पुरीषमध्यू( ध्यु )ह्य तस्यो