पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटल: महादेवशाखिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ७६.

नभश्च नभस्यश्चेत्यृतव्याश्चतस्रः, द्वे द्वे समानतया देवते । अवकोपधानं च, द्वे द्वे उपद्धाति । केचित्तु- चतस्र उ(सणामुपधानं कुर्वन्ति, इति ॥ १२ ॥

राज्ञ्यसि प्राची दिगिति पञ्च दिश्याः । चतस्रः प्रतिदिशमेकां मध्ये ॥ १३ ॥

दिक्शब्दोपेतैर्मन्त्रैरुपधेया इष्टका दिश्याः । प्रतिदिशमेको मध्ये पुरस्तादारभ्य । राश्यसि प्राची दिगिति पश्च दिश्या उपदधाति (५ ।३ । २)इति श्रुतेश्च ॥ १३ ॥

आयुर्मे पाहीति दश वैराजीः पुरस्तादुपधाय ॥ १४ ॥

पुरस्तादग्नेः । ताश्च ब्राह्मणे सूत्रान्तरे च-दश प्राणभृतः पुरस्तादुप दधाति, इत्याद्या द्रष्टव्याः । प्राणशब्दोपेतान्मन्त्रानुपधानकाले विनतीति प्राणभृतः । अत्रैवं घरममन्त्रे ज्योतिःशब्द प्रशंसति-'ज्योतिष्मतमुत्तमामुपदधाति' (तै० सं ५-३-२) इति । ज्योतिःशब्दयुक्तेन · मन्त्रेणोपधातव्येष्टका ज्योतिष्मती । चरमा सेवोत्तमा भवतीति भाष्यकारोक्तेः ॥ १४ ॥

षट्त्रिꣳशतं बृहतीरुपदधाति । मा छन्द इति द्वादश दक्षिणतः । पृथिवी छन्द इति द्वादश पश्चात् । अग्निर्देवतेति द्वादशोत्तरतः ॥ १५ ॥

यथा बृहती छन्दसा मध्ये प्रशस्ता, एवं बृहत्याख्या इष्टका अपि प्राशस्ता इति भाष्यकृत् । बृहतीः षट्तिशतमुपदधाति दक्षिणतोऽग्नेरारभ्य पश्चादुत्तरतश्च । ता एता इष्टका दिग्विशेषु विधत्ते-मा छन्द इति दक्षिणत उपदधाति तस्माद्दक्षिणावृतो मसिंह पृथिवी छन्द इति पश्चात्प्रतिष्ठित्या अग्निर्देवतेत्युत्तरत ओजो वा अझिरोज.एनोत्तरतो धत्ते तस्मादुत्तरतोऽभिप्रयाजी जयति (तै० सं० ६-३-२) इति । मन्त्रपाठप्राप्तामिन टकासंख्यां विधत्ते-पत्रिशसंपद्यन्ते (ले० सं० ५-३-२) इत्यादि ॥ १५ ॥

मूर्धाऽसि राडिति सप्तवालखिल्याः पुरस्तात्प्रतीचीरुपदधाति । यन्त्री राडिति सप्त पश्चात्प्राचीः ॥१ ६॥

सप्त वालखिल्याः पुरस्तादारभ्य प्रत्यगपवर्गाः । सप्त पश्चादारभ्य प्रागर्मः । यद्वा-वालखिल्यनामकैर्मुनिभिरादौ दृष्टत्वादिष्टका अपि वालखिल्याख्याः । इष्टकागतया सप्तसंख्यया शीर्षण्यच्छिद्रसाम्य, पुरस्तादेकं सप्तकं पश्चादेकं सप्तकमिति सप्तकयोर्ट्सिस्वादधोदेशवर्तिच्छिद्रद्वयसाम्यम् । सप्तकद्वये मन्त्रविभाग विधत्ते--मूर्धाऽसि राडिति पुरस्ता. दुपदधाति; यन्त्री राडिति पश्चात् (तै ० सं० ५-३-२) इति ॥ १६ ॥

पृथिव्यै स्वाहेति द्वादश भूतेष्टकाः ॥ १७ ॥

भूतेष्टका द्वादश, शाखान्तरपठिताः॥१७॥