पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ : सत्यापादविरचितं श्रौतसूत्रम् -- १२ प्रश्नै

अपराह्ने भये आपराह्निक्यौ ताभ्यां प्रवोपसङ्ख्या प्रेचर्य श्वेतमश्वं प्रदक्षिणीकृत्य चितेः प्रागुदग्वाऽऽरभ्यते प्रदक्षिणं कृत्वा वसन्ति विरमन्ति कर्मणः । भाष्यकारस्तु मध्यरात्रे व्रतप्रदाने कृतेऽश्वपरिणयनान्तं कृत्वा वसन्तीति व्याचष्टें । केचित्तु बसत्यङ्ग परिणयनमित्याहुः । तस्मात्पञ्चम्यां चितौ न परिणयनम् । यसत्यङ्गं तु तत्परिणयनं, तत्प्रकरणत्वात्तस्मात्पञ्चम्यामपिं क्रियते। अभ्यासः प्रश्नपरिसमाप्त्यर्थः ॥ २७ ॥ ' इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि कायामेकादशप्रश्नेऽष्टमः पटलः ॥ ८ ॥ . . इति हिरण्यकेशिसूत्रव्याख्यामेकादशप्रश्नः समाप्तः ॥ ११ ॥

12.1 अथ द्वादशप्रश्ने प्रथमः .पटलः ।

सर्वासु चितिषु प्रवर्ग्योपसदावादितः पौर्वाह्निक्यावुपरिष्टादापराह्निक्यौ प्रवर्ग्योपसदश्चिति होमोऽश्वपरिणयनं च व्याख्यातम् । .श्वोभूते द्वितीयां चितिं चिनोति ॥ १ ॥

श्वोभूते श्वः प्रभाते पौर्वाहिकीभ्यां प्रवग्योपसद्भया प्रचर्य । प्रवर्यश्योपसच्च प्रवयों· पसदी ताभ्यां प्रचर्य सुब्रह्मण्यान्ते द्वितीयां चिति चिनोति । यदि प्रथमस्याश्चितोरिष्टकाः संसादयति, इति कृतं तदा चितौ चितौ प्रणयनम् । उत्तरवेद्यभिमर्शनं तु सकृत् । अन्यङ्गत्वात्तथाऽऽत्मन्यग्निग्रहणं स्वयंचित्याऽसिमर्शनं शालामुखीयहोमः, अरन्यर्थत्वात् सकृदेव । इष्टका उपधास्यश्वेतमश्वमभिमृशेत्पुरीषमुषधास्य कृष्णम् । इति चिंतौ चिती पुरीषान्ता चितिरिति चित्यङ्गत्वादश्वाभिमर्शनं, तस्याः सर्वत्राऽऽरोहणं जपतीति वचनादेतदपि चितौ चितौ । [पक्षे]यदा तु तिस्त्रः स्वयमातृण्णास्तिस्त्रश्च विश्वज्योतिष इति कृतः पक्षस्तदा न पुनः प्रणयनम् । अश्वावभितः स्थापिती कृष्ण उत्तरतः श्वेतो दक्षिणतस्तदा श्वेतमालम्य ॥ १ ॥

ध्रुवक्षितिर्ध्रुवयोनिरिति पञ्चाऽऽश्विनीरुप दधाति । चतस्रः प्रतिदिशमेकां मध्ये ॥ २ ॥

अश्विदेवयुक्तैर्मन्त्रैरुपधेया इष्टका आश्विन्यः । आश्विनीरुपदधाति (तै० सं० ५-३-१ ) इति विधेराश्विनीरिष्टका उपदध्यात् । संख्यां विधत्ते-पञ्चोपदधाति' .. (५-३-१) इत्यादि । पञ्च पूर्वार्धेऽनेः ॥ २ ॥

सजूर्ऋतुभिरिति पञ्चर्तव्या आश्विनीरुपदधाति ॥ ३ ॥