पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाध्याासमेतम् । ७५ .

महि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज । अग्निर्हि वाजिनं धिशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवꣳ स प्रीतो याति श्वाऽऽर्यमिषꣳ स्तोतृभ्य आभरेत्येता आम्नाता भवन्ति ॥ २३ ॥

अग्ने भूरीणाति सप्तमी जुहोतीत्यापस्तम्बः । उपरथानं करोति चितेरिति वैखानसः । आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेत् , इति ब्राह्मणोत्तम् । अग्निर्यस्या देवता गायच्या प्रथमां चितिमेतया होमे कृतेऽभिमृशति । त्रिष्टुभाऽभिमृशति द्वितीयाम् । अगत्या तृतीयाम् | अनुष्टुभाऽभिमृशति चतुर्थीम् । पङ्क्त्याऽभिमृशति पञ्चमीम् | अग्ने भूरीणीति धामच्छत् । अग्ने देवार इहाऽऽवह इत्येवमाद्या आग्नेय्या गायत्र्या प्रथमा चितिमभिमृशेत् । तस्मिन्नाम्नाये शाखान्तर आम्नाताः पवत्यन्ताः ॥ २३ ॥

षडुपसदः ॥ २४ ॥

उपसदोऽग्निसंयोगेन षड्भवन्ति । सोमानमपि सत्यं चित्यसंयोगे षड्भमन्ति ॥ २४ ॥

अनुपसदमग्निं चिनोति । अन्वहमेकैका चितिद्वयहमुत्तमा चितिः ॥ २५ ॥

यह द्वयहमेकैकेनोपसन्मन्त्रेण जुहोति । अनुपसदमान चिनोति द्वयहम् | उत्तमा 'चितिः, (आप० श्री० १६-१०-२३) इत्यापस्तम्बः । उपसदमनु अनुपसदम् । 'उपसदि समाप्तायामनिं चिनोति, प्रवर्यः पश्चात् । उपसदो न लम्यन्त इति भाष्यकृत् । उपसदमेवं कृत्वाऽग्निं चिनोतीति सूत्रकाराभिनायः । द्वयहमुत्तमा चितिः [ इति ] द्वाभ्यां पारसमाप्यते ॥ २५ ॥

त्रीणि चतुस्तनानि व्रतानि भवन्ति । एवं त्रिस्तनानि द्विस्तनान्येकस्तनानि ॥ २६ ॥

व्रतानि त्रीणि चतुस्तनानि क्रयदिवसस्य रात्र्या व्रतानि भवन्ति । एवं त्रीणि निस्तनानि त्रीणि द्विस्तनानि व्रतान्यग्नीषोमायदिन एकस्तनम् ॥ २६ ॥

आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य यदक्रन्दः प्रथमं जायमान इति श्वेतमश्वं प्रदक्षिणं परिणीय वसन्ति वसन्ति ॥ ख० २५) ॥ २७ ॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादमप्रश्नेऽष्टमः पटलः ॥ ८ ॥

इति सत्याषाढसूत्र एकादशप्रश्नः ॥ ११ ॥