पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] . महादेवशास्त्रसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ७३

श्रुत्यन्तर एवं विहितल्वात् । चितौ हिरण्यं स्थापयित्वा चित्तिभचित्तिमित्यभिमृशति । चितिक्लप्पिरित्यस्या नामधेयम् ॥ १४ ॥

यत्तेऽचितं यदु चितं ते अग्ने यदूनं यद्वाऽत्राति रिक्तम् । विश्वे देवा अङ्गिरसश्चिन्वन्नादित्यास्ते चितिमापूरयन्तु ॥ यास्ते अग्ने समिधः ॥ चित्तिमचित्तिम् । वयमग्ने धनवन्तः स्यामालं यज्ञायोत दक्षिणायै । ग्रावा वदेदभि सोमस्याꣳशुनेन्द्रं शिक्षेमेन्दुना सुतेन ॥ रायस्पोषं नो धेहि जातवेद ऊर्जो भागं मधुमत्सूनृतावत् । दधाम यज्ञं सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र ॥ ईशानं त्वा शुश्रुमो वयं धनानां धनपते गोमदग्ने । अश्वावद्भूरिपुष्टं हिरण्यवदन्नमध्येहि मह्यम् ॥ दुहां ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदको विसर्पतु । प्रजापतिनाऽऽत्मानमाप्रीणे रिक्तो म आत्मा । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवा इति सप्तभिः स्वयंचित्याऽभिमृश्य लोकंपृणाभिः प्रच्छादयति ॥ १५॥

यत्तेऽचितमित्यारभ्यताभिरष्टाभिरभिमृश्य लोकंपृणाभिः प्रच्छादयति सर्वमग्निम् ॥ १५ ॥

द्वाभ्यां द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति ॥ १६ ॥

पूर्वयोपधाय सूददोहसाऽभिमृशति॥ १७ ॥

चित्तिमचित्तिमित्यभिमृश्य यतेऽचितमित्यारभ्यताभिरभिमृशत्यष्टाभिः ॥ १६॥ १७ ॥

सर्वास्विष्टकासु तया देवतमन्ततो दधाति ॥ १८ ॥

इष्टकोपधानेषु मन्त्रान्ते तया देवतयाऽङ्गिारस्व वा सीद, इत्यन्तः ॥ १८ ॥

कृष्णोऽश्वः श्यावो वोत्तरतस्तिष्ठति । तमालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीत्यनुव्यूहति ॥ १९ ॥ सा चितिर्भवति ॥ ११.८.२० ॥

उत्तरत उत्तरतोऽग्नेस्तिष्ठति कृष्णाश्च उपधानादारभ्य, श्वेतो वा । तमुपस्पृश्य चात्वालात्पुरीषमाहृत्य वैश्वानर्यर्चा पुरीषमनुव्यूहति, नैवमुपदधाति । वैश्वानर्यर्चा पुरी १०