पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[शिशुरक्षणविधिः]
८९५
संस्काररत्नमाला ।

घृतमासादिते पायसे निक्षिप्य काञ्चनाद्यन्यतमे पात्रे तत्पायसं निक्षिप्य मङ्गलघोषपूर्वकं स्वर्णदर्व्या रौप्यदर्व्या वा किंचिदेकवारं प्राशयति । ततो यथेष्टं प्राशयति । अथ वा मधुदधिघृतमिश्रमन्नं प्राशयति ।।

 ततस्तन्मुखं प्रक्षाल्य तं भूमावुपवेश्य तदग्रेऽस्त्रशस्त्रपुस्तकादिशिल्पानि विन्यस्य स्वेच्छया शिशुर्यत्स्पृशेत्साऽस्य जीविकेति परीक्षां कुर्यात् । इदं च कुमार्या अप्यमन्त्रकं होमरहितं कार्यम् । इत्यन्नप्राशनम् ।

अथ शिशुरक्षणविधिः ।

 यदि बालस्य प्रमादाद्भुवि पतनादिना भीतिरुपजायते तदा पार्थिवं रजः परिगृह्य शिशुशिरः प्रदक्षिणं कुर्वन्विष्णुस्त्वां पूर्वतः पात्वित्यादिभिर्मन्त्रै रक्षां कुर्यात् । एष च रक्षाविधिः शकटभञ्जने नन्दगोपेन भीतोऽयं शिशुरिति बुद्ध्या यदुनन्दनस्य कृष्णस्य कृतः ।

 तथा च शिशुरक्षारत्ने--

"नन्दोऽङ्कमेनमारोप्य भूरेणून्परिगृह्य च ।
शिरः प्रदक्षिणं कुर्वन्मन्त्रमेनं जजाप ह ॥
विष्णुस्त्वां पूर्वतः पातु रुद्रो रक्षतु दक्षिणे ।
ब्रह्मा च पश्चिमे पातु चन्द्रो रक्षत्वथोत्त[१]राम्(रे) ॥
उपरिष्टात्तथा सूर्यः पायाच्चाधश्च वासुकिः ।
पायादूर्ध्वमधो वत्स(सं) शिष्टाः काष्ठाः समीरणः ॥
स्वस्तिं करोतु भगवान्पिनाकी वृषभध्वजः ।
गावो रक्षन्तु सर्वत्र भूमौ पातु सदाशिवः ॥
एवमुच्चार्य नन्दस्तु कृष्णं पस्पर्श सर्वतः ।
एष मन्त्रो हि बालानां रक्षायै परिकीर्तितः" इति ॥

भागवतेऽपि--

"गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसंभ्रमाः ।
यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः ॥
रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः ।
गोमूत्रेण स्नापयित्वा पुनर्गोरजसाऽर्भकम् ॥
रक्षां च[२]क्रुः सशकृता द्वादशाङ्गेषु नामभिः ।
गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् ॥
न्यस्याऽऽत्मन्यथ बालस्य बीजन्यासमकुर्वत ।


  1. च. त्तरम् ।
  2. क. चक्रुश्च श