पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९४
[अन्नप्राशनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

प्रथमं यत्स्पृशेद्बालस्ततो भाण्डं स्वयं तदा
जीविका तस्य बालस्य तेनैव तु भविष्यति" इति ॥

 शिल्पस्य लेखन[स्य]भाण्ड(ण्डं)वस्तु लेखनी मशीपात्रादि । अस्त्रं बाणधनुरादि । शस्त्रं खड्गादि ।

अथ प्रयोगः ।

 जन्मतः षष्ठे मासेऽसंभवेऽष्टमाद्यन्यतमे समे मासे दन्तेषु जातेषु वा पूर्णे संवत्सरे वा शुक्लपक्षेऽन्त्यत्रिकव्यतिरिक्ते कृष्णपक्षे वा नवमीपर्ववर्जितायुग्मतिथौ दशमीद्वितीयान्यतरतिथौ वा चन्द्रबुधगुरुशुक्रान्यतमे वारे रोहिणीमृगशिरःपुनर्वसुपुष्योत्तरा(र)फल्गुनीहस्तचित्रास्वात्यनूराधोत्तराषाढाश्रवणधनिष्ठाशतभिषगुत्तरा(र)प्रोष्ठपदारेवत्यश्विन्यन्यतमे नक्षत्रे ज्योतिर्विदादिष्टे मुहूर्ते कार्यम् । कुमार्यास्तु सप्तमनवमैकादशान्यतमो विषमो मासः षष्ठासंभवे ग्राह्यः । षष्ठे मासि क्रियायां गुरुशुक्रास्तमलमासादि[१]दोषो नास्ति । कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यां संस्कार्यं चोपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य शिशोर्मातृगर्भमलपाशनैनोनिबर्हणबीजगर्भसमुद्भवैनोनिबर्हणान्नाद्यब्रह्मवर्चसतेजइन्द्रियायुरभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमन्नप्राशनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनपुण्याहवाचनमातृकापूजननान्दीश्राद्धान्युक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः ।

 ततः शुचिनामाऽयमग्निरिति ध्यायन्नौपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽन्नप्राशनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा, अङ्गहोमे वरुणं द्विरित्यादि । पात्रासादने दधि मधु घृतं पायसमन्नमाज्यासादनोत्तरं सादयेत् ।

 ततो ब्रह्मवरणादि त्रिवृदन्नहोमीयपुण्याहवाचनान्तं कुर्यात् । अस्मिन्पुण्याहवाचने प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयः कृताकृताः ।

 ततः स्वदक्षिणतो मातुरुत्सङ्गस्थं प्राङ्मुखं शिशुं सुवर्णदर्व्या रौप्यदर्व्या वा मङ्गलघोषपूर्वकमासादितं दधि मधु घृतमिति त्रिवृत्प्रतिमन्त्रं प्राशयति-- 'ॐ भूस्त्वयि दधामि' इति प्रथमम् । 'ॐ भुवस्त्वयि दधामि' इति द्वितीयम् । 'ॐ सुवस्त्वयि दधामि । इति तृतीयम् । 'ॐ अपां त्वौषधीना रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वमीवास्त आप ओषधयो भवन्तु' इत्यासादितं दधि मधु


  1. ख. ङ. च. दिनिषेधो ना ।